A 1327-25 (Bhavanāśanasamādhinirūpaṇa)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1327/25
Title: [Bhavanāśanasamādhinirūpaṇa]
Dimensions: 23.5 x 10.9 cm x 2 folios
Material: lithograph
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/4151
Remarks:


Reel No. A 1327-25 Inventory No. 91626

Title Bhavanāśanasamādhinirūpaṇa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 10.9 cm

Folios 2

Lines per Folio 11–12

Foliation figures in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/4151

Manuscript Features

Excerpts

Beginning

śrīḥ ||

athātaḥ saṃpravakṣyāmi samādhibhavanāśanaṃ ||

samā(2)dhiḥ saṃvidutpattiḥ parajīvaikatāmatiḥ | 1 |

yadi jīvaḥ parād bhinnaḥ kāryanāmeti suvrata |

acitvaṃ (!) ca prasajyeta (3) ghaṭavat paṃḍitottama || 2 ||

vināśitvaṃ bhayaṃ ca syād dvitīyād vā iti śrutiḥ

nityaḥ sarvagato hy ātmā kūṭastho do(4)ṣavarjitaḥ | 3 | (fol. 1r1–4)

End

mahānidhiṃ prāpya vi(10)hāya taṃ vṛthā

vicaṣṭate (!) mohabalena bālakaḥ

yathātathā jñāninam īśvareśvaraṃ

vihāya mohena caraṃti māna(11)vāḥ | 47 |

aho mahāṃtaṃ paramārthadarśinaṃ

vihāya māyāparimohitā narāḥ |

hitāya loke vicaraṃti te mune

(12) viṣaṃ pibaṃty eva mahāmṛtaṃ vinā | 48 |

bahunoktena kiṃ sarvaṃ saṃgraheṇopapāditaṃ |

śraddhayā gurubhaktyā tvaṃ vi(13)ddhi vedāṃtasaṃgrahaṃ | 49 | 

yasya deve parā bhaktiḥºº || 50 || (fol. 2v9–13)

Colophon

Microfilm Details

Reel No. A 1327/25

Date of Filming 05-08-1988

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fol. 1r

Catalogued by BK/SD

Date 13-01-2006

Bibliography