A 1327-26 Tripurasundaryupaniṣad

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1327/26
Title: Tripurasundaryupaniṣad
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1327-26

Inventory No. NEW

Title Tripurasundaryupaniṣad

Remarks = B 66-25

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian Paper

State complete

Size 25.5 x 9.0 cm

Folios 3

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation tri.pu. and in the lower right-hand margin under different letters on the verso

Place of Deposit NAK

Accession No. 5/4367

Manuscript Features

ṭīkā bhāṣkararāyaḥ has been added by second hand on the lower right-hand margin on 3v.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||  ||

†śrīnārthāghṛpārāgaikoparāgādaparāgadhiḥ† ||

bhāva(2)nopaniṣadbhāṣyaṃ bhāsi (!) bhāskarasudhiḥ (!) || 1 ||

yaha (!) khalu mahātripurasuṃdaryyāḥ sa(3)parivārāyāḥ || sthūlasūkṣmapararūbhedena (!) trividhāyām upāstirūpāhaḥ (!) || 2 || 

(4) kriyāś ca trividhāḥ kāyaka (!) vācaka (!) mānasiś (!) ceti tāsāṃ bahiryāgajapatarppaṇā(5)dirūpāṇāṃ. || ekasyām itaryo (!) saṃbalitatvepi †prādhānyāprācaryābhyāṃ† kāyakatvā(6)divyopadeśa (!) etādiśuca (!) ādimadvayaṃ || (fol. 1v1–6)

End

bhāvanāviṣayāṇāṃ (5) bhedabhāvanātarpaṇaṃ paṃcadaśatithirūpeṇa kālasya parimāṇam avalokanaṃ paṃca(6)daśanityā evaṃ muhurttamātraṃ (!) muhuttadvitīyaṃ (!) vā bhāvanā paro jīvanamukto bhava(7)tīti vākyaṃ (same ca śiva)yoginī gadyate. || (fol. 3v4–7)

Colophon

iti śrītripurasuṃdaryyā upaniṣat. || śubham (fol. 3v7)

Microfilm Details

Reel No. A 1327/26

Date of Filming 05-08-1988

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SD

Date 13-01-2006