A 1328-5 (Mūlarāmāyaṇa)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1328/5
Title: [Vedāntasāra]
Dimensions: 20.5 x 10 cm x 10 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/675
Remarks:

Reel No. A 1328-5

Inventory No. 105832

Title Mūlarāmāyaṇa

Remarks assigned to the Vālmīkīrāmāyaṇa

Author Vālmīki

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 20.5 x 10.0 cm

Binding Hole

Folios 10

Lines per Folio 6

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/675

Manuscript Features

Text holds 10–97 stanzas of the Mūlarāmāyaṇa out of 100.

Excerpts

Beginning

hā hanuḥ || 10 ||

mahorasko maheṣvāso gūḍhajatrur arindamaḥ ||
ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ || 11 ||

samaḥ samavibhaktāṃgaḥ snigdhavarṇaḥ pratāpavān ||
pīnavakṣā viśālākṣo lakṣṃīvāñchubhalakṣaṇaḥ || 12 ||

dharmajñāḥ satyasandhaś ca prajānāñ ca hite rataḥ ||
yaśasvī jñānasampannaḥ śucir vaśyaḥ samādhimā || 13 || (fol. 3r1–5)

End

gavāṃ koṭyayutaṃ datvā vidvadbhyo vidhipūrvakaṃ |
asaṃkhyeyaṃ dhanaṃ datvā brāhmaṇēbhyo mahāyaśāḥ || 95 ||

rājavaṃśāñchataguṇān sthāpayiṣyati rāghavaḥ ||
cāturvarṇyaṃ ca lokesmin sve sve dharme niyoks[y]ati || 96 ||

daśavarṣasahasrāṇi daśavarṣaśatāni ca ||
rāmo rājyam upāsītvā brahmalokaṃ prayāsyati || 97 ||

idaṃ pavitraṃ pāpaghnaṃ puṇyaṃ vedaiś ca saṃyutaṃ ||
yaḥ (fol. 13v1–6)

Microfilm Details

Reel No. A 1328/5

Date of Filming 07-08-1988

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 27-04-2009