A 1328-9 (Yajurvedoktakaṭhaśākhīya)Kaṭhopaniṣad

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1328/9
Title: (Yajurvedoktakaṭhaśākhīya)Kaṭhopaniṣad
Dimensions: 20 x 10.7 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 3/252
Remarks:

Reel No. A 1328-9

Inventory No. 96283

Title Kaṭhopaniṣad

Remarks

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 20.0 x 10.7 cm

Binding Hole

Folios 13

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation ka. u. and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 3/252

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

hariḥ om || saha nāv avatu || saha nau bhunaktu || saha vīryaṃ kara(2)vāvahai ||
tejasvi nāv adhītam astu mā vidviṣāmahai (!) || oṃ śāṃtiḥ śāṃtiḥ śāṃtiḥ ||

om (3) uśan ha vai vājaśravasaḥ sarvavedasaṃ dadau || tasya ha naciketā nāma putra āsa ||

tam ha kumāraṃ saṃtaṃ || dakṣiṇāsu nīyamānāsu śraddhāviveśa ||

so manyata

pītodakā ja(4)gdhatṛṇā dugdhadohā niriṃdriyāḥ ||
ānaṃdā (!) nāma te lokās tān sa gacchati tā dadat || (fol. 1r1–4)

End

mṛtyu proktāṃ naciketo tha labdhvā
vidyām etāṃ yogavidhiṃ ca (6) kṛtsnaṃ ||
brahmaprāpto virajo bhūd vimṛtyur
anyo py evaṃ yo vid adhyātmam eva || 6 ||

iti ṣa(7)ṣṭhī vallī ||

oṃ saha nāv avatu || saha nau bhunaktu || saha vīryaṃ karavāvahai || tejasvi nāv a(8)dhītam astu mā vidviṣāvahai || oṃ śāṃtiḥ śāṃtiḥ śāṃtiḥ || (fol. 12v5–8)

Colophon

iti yajurvedoktakaṭhaśākhī(13r1)ya kaṭhopaniṣadaṃ (!) saṃpūrṇam (!) ||    || śrivedapuruṣārpaṇam astu ||    ||    ||    || ❁ ||    || (fol. 12v8–13r1)

Microfilm Details

Reel No. A 1328/9

Date of Filming 07-08-1988

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/SD

Date 27-01-2006