A 1329-12 (Ātharvaṇopaniṣad)

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1329/12
Title: [Ātharvaṇopaniṣad]
Dimensions: 16 x 8 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4738
Remarks:


Reel No. A 1329/12

Inventory No. 90749

Title [Ātharvaṇopaniṣad]

Remarks

Author

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 8 x 16 cm

Binding Hole

Folios 5

Lines per Folio 5–6

Foliation numerals in both margins of the verso

Place of Deposit NAK

Accession No. 5/4738

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||
oṃ bhadraṃ karṇebhiḥ º svasti na īṃdro kṛº oṃ pippalādoṃgirāḥ sanatkumāraścātharvaṇaṃ bhagavaṃtaṃ prapaccha kimādau prayuktaṃ dhyānaṃ dhyātavyaṃ kiṃ tadhyānaṃ ko vā dhyātā kaś ca dhyeya ityathabhyo ʼthavā pratyuvāco 3mityetadakṣaramādau prayuktaṃ dhyānaṃ dhyāitavyamo 3…
(fol. 1r1–6)

End

tatrādhikaṃ kṣaṇamekamācchādya ya kratuśa tasyāpi phalamavāpnoti kṛtsnamoṃkāragataṃ ca sarvajñānena yogajñānānāṃ śivaekodhyeya śivaṃkaraḥ sarvamanyatparityajyaitāmadhītya dvijo garbhavāsān mucyate iti || bhadraṃº oṃ śāṃtiḥ 30 (fol. 4v1–5)

Microfilm Details

Reel No. A 1329/12

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD

Date 2-3-2004