A 1329-17 Prāṇāgnihotropaniṣad

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1329/17
Title: Prāṇāgnihotropaniṣad
Dimensions: 16.8 x 11.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4705
Remarks:


Reel No. A 1329/17

Inventory No. 99803

Title Prāṇāgnihotropaniṣad

Remarks assigned to the Atharvaveda

Author

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 16.8 x 11.5 cm

Binding Hole

Folios 5

Lines per Folio 9

Foliation numerals in both margins of the verso

Place of Deposit NAK

Accession No. 5/4705

Manuscript Features

Excerpts

Beginning

|| śrīganeśāya namaḥ ||
athātaḥ sarvopaniṣatsāraṃ saṃsārajñānamadhītamannasūtraṃ
śārīraṃ yajñaṃ vyākhyāsyāmosmin-n eva puruṣa śarīre vināpyagnihotreṇa vināpi sāṃkhyayogena saṃsāramuktir bhavatīti svena vidhinā annaṃ bhūmau nikṣipya oṣadhayaḥ somarājīr iti tisṛbhir annapat iti dvābhyām anumamtrayate | (fol. 1r1–6)

End

… buddhiṃdriyāṇI yajñapātrāṇI karmeṃdriyāṇI haviṣya hiṃsā duṣṭayatyāgādakṣIṇā avabhṛthaṃ maraṇaṃ sarvādyasmi(!) devatāḥ śrīre dhīṃ samāhītāḥ(!) vārāṇasyāṃ mṛti vāpīdaṃ vā brahma yaḥ paṭhet || ya(!) kena janmanā jaṃturmokṣaṃ ca prāpnuyād iti || 4 || (fol. 4v5–5r2)

Colophon

ity atharvavede prāṇāgnihotropaniṣat samāptaḥ ||    || 6 || (fol. 5r1–2)

Microfilm Details

Reel No. A 1329/17

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD

Date 21-05-2004