A 1329-7 Vajrasūcyupaniṣad

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1329/7
Title: Vajrasūcyupaniṣad
Dimensions: 23 x 12 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4707
Remarks:

Reel No A 1329/7

Inventory No. 105135

Title Vajrasūcyūpaniṣad

Remarks

Author Śaṃkarācārya

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Newari

Material Indian paper

State incomplete

Size 23 x 12 cm

Binding Hole

Folios 5

Lines per Folio 11

Foliation

Scribe Devīdattamiśra

Place of Deposit NAK

Accession No. 5/4707

Manuscript Features

Missing foll. 1–3 and 7

Excerpts

Beginning

–dṛṣṭaṃ ca na spṛṣṭaṃ ca na grāhyaṃ ca sarvān kāmānātmanogatān ||
vyāvartter anaduḥkhenodvegaḥ ||
sukhe niḥspṛhas tyāgo rāge sarvatra śubhāśubhayor anabhisneho na dveṣṭI na pramodaś ca sarveṣām indriyāṇāṃ gati rūpa ramate jñāne srirastha || sadā ātmānye vāvatiṣṭhatena sa yatiḥ kathyate sa eva ca yogī sa yeva (!) jñānī sa yathātvāvasthīyate || yat pūrṇānaṃdaikaṛūparasabodha || (fol. 4r1–4)

End

tatvamasi || brahmāhamasmi || iti jñātvā prabuddha san || kṛtakṛtyo bhaved brahmaiva san brahmāpyeti || vimuktaśca vicyate || ityādi śrutibhir eva sa niścayāt prabuddhaḥ sa sajīvan muktaḥ prarabdhakarmajanitaphalādadhilokānugrahaṃ kurvante vāvatiṣṭhate || jñātvāyya sarvaṃ sarvotyaṃ yathā kaṃpaṃ na muṃcati || vidhustākhilamohopi mohakārya tathātmavit || nirmuṃcyāpi tvacaṃ saryaḥ sva sva rūpaṃ na mūṃcati || (fol. 8r1–5)

Colophon

iti śrīśaṃkarācāryavicitaṃ vbajrasūcīyaṃ samāptaṃ ||    || rāma|| liṣitaṃ devīdattemīśra vulāvālā vāstavyaṃ || (fol. 8r5–6)

Microfilm Details

Reel No. A 1329/7

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD

Date 23-6-2004