A 1330-4 Haṃsopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1330/4
Title: Haṃsopaniṣad
Dimensions: 21 x 10 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4750
Remarks:


Reel No. A 1330-4

Inventory No.: 94945

Title Haṃsopaniṣad

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian Paper

State complete

Size 28.5 x 10.0 cm

Folios 3

Lines per Folio 10-11

Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title: parama / haṃso above the left foliation

Place of Deposit NAK

Accession No. 5/4750

Manuscript Features

Excerpts

Beginning

atharvaṇe haṃsopaniṣad

śrī || hariḥ oṃ ||

atha yogināṃ paramahaṃsānāṃ ko yaṃ mārgas teṣāṃ kā sthitir iti nārado bhaga(2)vaṃtaṃ upāgatyovāca || taṃ bhagavān āha ||

yoyaṃ paramahaṃṣamārgo loke durlabhataro na tu bāhulyaḥ (3) ||

yady eko bhavati || sa eva nityapūtasthaḥ (!) sa eva vedapuruṣa (!) viduṣo manyaṃte || (fol. 1r1–3)

End

prathame ci(7)ṇi ciṇi gātraṃ | dvitīye gātrabhaṃjanaṃ |

tṛtīye khadanaṃ (!) yāti | caturthaṃ kaṃpate śiraḥ |

(8) paṃcame sravate tālu | ṣaṣṭhe mṛtaniṣevaṇaṃ |

saptame gūḍhavijñānaṃ parāvācā tathāṣṭa(9)me |

adṛśyaṃ navame dehaṃ divyacakṣus tathāmalaṃ ||

daśamaṃ paramaṃ brahma bhavet brahmā(10)tmasaṃnidhau ||

tasmin mano vilīyaṃte manasi saṃkalpavikalpe dagdhe puṇyapāpe sadāśivaśaktyātmā sarvatrāvasthitaḥ | svayaṃjyotiḥ śuddho buddho nityo niraṃ(11)janaḥ | śāṃtaḥ prakāśitaḥ ity evo vedapravacanaṃ vedapravacanam iti || (fol. 3v6–11)

Colophon

ity atharvaṇe haṃṣopaniṣat || || (fol. 3v11)

Microfilm Details

Reel No. A 1330/4

Date of Filming 11-08-1988

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 06-01-2006

Bibliography