A 1330-8 Kaivalyopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1330/8
Title: Kaivalyopaniṣad
Dimensions: 24.5 x 10.7 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 4/109
Remarks:


Reel No. A 1330-8 Inventory No. 95696

Title Kaivalyopaniṣad

Remarks assigned to the Atharvaveda

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian Paper

State complete

Size 24.5x10.7 cm

Folios 3

Lines per Folio 7

Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title: kai.u. and word śrīḥ

Place of Deposit NAK

Accession No. 4/109

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || hari oṃ || ||

athāśvalāyano bhagavaṃtaṃ parameṣṭhinaṃ parisametyovāca |

adhī hi bha(2)gavan brahmavidyāṃ variṣṭhāṃ sadā sadbhiḥ sevyamānāṃ nigūḍhāṃ yayā cirāt sarvapāpaṃ vyapohya parātparaṃ puruṣam upaiti (3) vidvān | tasmai sa hovāca pitāmahaśca śraddhābhaktidhyānayogād avai hi || 1 || (fol. 1v1–3)

End

yaḥ śatarudrīyam adhīte so gnipūto (7) bhavati suvarṇasteyāt pūto bhavati brahmahatyāt (!) pūto bhavati kṛtyākṛtyāt pūto bhavati tasmād vi(1)mukto bhavati ○ atyāśramī sarvadā sakṛd vā japet ||

anena jñānam āpnoti saṃsārārṇavanāśa(2)nam ||

tasmād evaṃ viditvainaṃ kaivalyaṃ padam aśnute || kaivalyaṃ padam aśnute || || śrīhari oṃ || || (fol. 3r6:3v2)

Colophon

iti kaivalyopaniṣat samāptā || || śubham || || (fol. 3v3)

Microfilm Details

Reel No. A 1330/8

Date of Filming 11-08-1988

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 10-01-2006

Bibliography