A 1335-12 Prāmāṇyavāda

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1335/12
Title: Prāmāṇyavāda
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1335-12

Remarks Retake, see A 34/1

Inventory No. 120857

Title [Pramāṇyavāda]

Remarks Title unknown, the one given above is descriptive.

Subject Nyāya, Darśana

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete, damaged

Size 34.5 x 5.5 cm

Binding Hole 1, in the middle

Folios 43

Lines per Folio 6

Foliation figures in the left margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 1-1697/10-8

Manuscript Features

The extant folios are: nos. 18-19, 52, 54, 55, 57, 61-63, 65, 115-121, 140-148, 156-172.


Excerpts

Beginning

(vai)yadhikaraṇyaṃ tathāpi prāmāṇyaṃ yadi jñānasāmagrīmātraprayojyavṛttiḥ syād apramā(tṛ)vṛttiḥ syād apramāpādanīyaṃ apramāyā doṣajanyatvā(!) dṛṣṭānte āpādakā siddhir ityāha jñāneti tarhīti , yathā ghaṭasāmagryāṃ nīlārthapraveśād utpadyamāno nīlaghaṭā ghaṭaviśeṣa evaṃ prāmāṇyasāmagryāṃ doṣārthapraveśād utpadyamānā'pramāpramāviśeṣāḥ syād anyathā jñānaviśeṣo pi na syād ity arthaḥ , taṭas taḥ pratyavatiṣṭhate , athe(ṭi) , tathā ca pṛthaganvayavyatirekānuvidhānābhāvāt (gu)ṇādau maulapramā(hetū) ity arthaḥ | tayor iti pramāpratyayayor ity arthaḥ , tatsāmagrīṃ viśeṣasāmagrīṃ sāmānyasāmagrī(ja)niketi śeṣaḥ , a(nya)thā viśeṣabahirbhūtasāmānyakāryyotpatyāpatter iti bhāvaḥ , nanu sāmagryāḥ kāryyaniyatatvāt sāmānyasāmagrīsatve sāmānyakāryyotpattir (brahma)ṇāpi nivārayitum aśakyety ata āha , tāṃ vineti , (fol. 18r1-5)


End

ata evāha , jātisaṅkareti , anyatarakarmmaja(tvā)dineti śeṣa[[ḥ]] tvannaye vibhu manaḥ śrotrasaṃyogo nitya eka eveti , tatra vaijātyam asaṃbhavīty api bodhyaṃ tasyaiveti tasyaiva ca kramikasamavadhānam ato manas tv ekaṃ vibhunātiriktenety arthaḥ , ekaṃ karaṇam iti nānākaraṇenaikapiṇḍe nānāparatvasyaikadājananād vyabhicārād āha , ekam iti ekenaiva piṇḍena tadutpādanād doṣatādavasthyād āha , karaṇam iti , piṇḍas tv adhikaraṇaṃ na tu karaṇaṃ eko nāpi manasā krameṇa nānājñānotpādanād ekadety uktaṃ , na caikāvacchedaṃ neti da.e ekatreti vyarthaṃ , ekasya (ye)na (karmma)ṇā ..raṇāvacchedena (fol. 172v3-6)


Microfilm Details

Reel No. A 1335/12

Date of Filming 02-08-1988

Exposures

Used Copy Berlin

Type of Film positive

Catalogued by AM

Date 10-03-2011