A 134-5 Bodhicaryāvatāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 134/5
Title: Bodhicaryāvatāra
Dimensions: 25 x 12 cm x 129 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date:
Acc No.: NAK 5/7727
Remarks:


Reel No. A 134/5

Inventory No. 12227

Title Bodhicaryāvatāraṭīkā

Remarks

Author Bhikṣu Prabhākaramatipāda

Subject Bauddhadarśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State complete

Size 25.0 x 12.0 cm

Binding Hole(s)

Folios 129

Lines per Page 9

Foliation figures on the verso; in the upper left-hand margin under abbreviation bodhotii in the lower right-hand margin under the word guruḥ

Scribe

Date of Copying VS 1989?

Place of Copying Lalitapura

King Śaṅkaradeva

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/7727

Manuscript Features

Excerpts

«Beginning»


nātha | na tu kleśaśatroḥ | na tasyetaraśatravaḥ samādhānā dṛśyante | kutaḥ punar evam icchayā


labhyata ity āha || kvāsāv ity ādi | mama cittān nivāsitaḥ | asau kleśaripuḥ | kutra gatvāʼvasthānaṅ


kuryāt | yatrāvasthitiṅ kṛtvā mama vadhāya samācarate | naiva tat sthānam utpaśyāmi | nirmūlitasya


punar utthāya yogād iti bhāvaḥ | cham eva tu kevalam cgutsāhaṃ | apaṭubuddhipracāratvāt | kleśāḥ


punar ime nirmūlatvāt paramārthatatvadarśanamātrapraheyās tapasvinaḥ || etad eva prasādhayann


āha || ||


tatkleśā ityāfinā | manojñādiviṣayadarśaneʼpi keṣāñcit samvṛttendriyāṇāṃ kleśānutpatteḥ


paramāṇujño(!) vicāreʼpi tatrādarśanāt | na viṣayeṣu nāpi cakṣurādīndriyāṇi pūrvavat |


dharmacintādyavasthāyām indriyasambhāve py anupalabdheḥ |


nāpi viṣayeṃdriyayor aṃtaralamadhye tiṣṭhaṃti |


dṛśyānām enulabdher(!) eva (fol. 1r1–9)


«End»


na yuktam uktaṃ kim apīha yan mayā.


paraṃ prajātaṃ skhalitaṃ tad eva me ||


nanu grahīṣyanti mamātra sādhavo


matim matena svakṛtena sāṃprataṃ ||


api ca ||


yat saṃvṛtyā vrajati manaso gocaratvaṃ kathaṃcit


tādṛśyatve skhalati na matiḥ kasya vai mādṛśasya ||


tatsūktārthaḥ pravicayamatāṃ madhyamānītibhājāṃ


dṛṣṭvā kiṃcid guṇalavam iha syāf upādeyabuddhiḥ ||


prajñāyā vivṛttiṃ vidhāya viśataṃ(!) vyākhyāpadaiḥ saṃhṛtāḥ


samyāk jñānavipakṣadṛṣṭiniviḍavyāmohaśāṇtyai mayā ||


yat puṇyaṃ samupārjitaṃ hitaphalaṃ teno(!) stu sarvo jano


maṃjuśrīr iva sadguṇaikavasatiḥ prajñākaro jāyatām iti || (fol. 148v3–7)


«Colophon»


bodhicaryāvatāre prajñāpāramitāparichedaṭīkā samāptā ||


kṛtir iyaṃ paṇḍitabhikṣuprajñākaramatipādānāṃ || ||


likhāpiteyam anavadhiguṇagaṇavividharatnarāśiparivyāptagaṃbhīraprajñāpratānajalasāgaraiḥ kleśa….


ṭīkeyaṃ paramā suyaṃtritapadā śuddhā manolhādinī


saṃsārārṇavapāragāmini jane nauyānapātropamā ||


āśuprāptakarī jinasya padavī soʼ yaṃ likhitvā mayā


prāptaṃ yat kuśalaṃ sasaṃpadi padaṃ tenāstu buddho janaḥ ||


aṣṭānavatisaṃyukte śate śaradi vatsare |


kṛṣṇe śrāvaṇapañcamyāṃ vāsare kujam āhvaye ||


śrīmacchaṃkaradevasya rājye vijayaśālinaḥ |


bodhicaryāvatārākhyaṃ ṭīkālekhyam idaṃ śubhaṃ ||


śrīlalitapure ramye śrīmāṇiglasasṃjñake ||


yacchrīraghavanāmasthavihāre sugatālaye


dhanyasthavirabhikṣos tu buddhacaṃdrasya pustakaṃ |


tatpuṇyād bodhisatvasya labhate paramaṃ padam iti || (fol. 148v7–11)


Microfilm Details

Reel No. A 134/5

Date of Filming not mentioned

Exposures 135

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 27-01-2015

Bibliography