A 1343-2 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1343/2
Title: Mahābhārata
Dimensions: 34.5 x 17 cm x 315 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/2938
Remarks: Śāntiparvan


Reel No. A 1343-2 Inventory No. 97380

Title #Mahābhāratanepālībhāṣānuvāda

Remarks The text covered is the translation of the Śāntiparvan in Nepali language.

Subject Mahābhārata

Language Nepali, Sanskrit (the Maṅgalācaraṇa and the Colophons)

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.5 x 17.0 cm

Folios 315

Lines per Folio 12–13

Foliation figures on the verso; in the upper left-hand margin under the abbreviation śānti. and in the lower right-hand margin under the abbreviation parva.

Place of Deposit NAK

Accession No. 4/2938

Manuscript Features

The text is written in antiquated Nepali language.

|| rājadharmabhāṣā samāptā ||

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīnārāyaṇāya namaḥ ||

śrīnarottamāya namaḥ ||

śrīsarasvatyai devyai namaḥ ||     ||

madko gandha suṅera ṣānakana lāi āyī bahutai bhramar-

gaṇḍasthal bicamā basera madhurai svarle ta bhūṃ bhūṃ garī ||

bolyāko suni cittamā sukha bhayī thoḍai najar cimlaṃdā

pyārā putra bhavānikā gaṇapatī sampūrṇa vighnai harūn || || 1 || ||

śrībhārat bujhnū kaṭhin cha sabale paṃḍītharūle panī

śāntīparva ta jhan kaṭhin bhani badā paṃḍitharū bhandachan ||     ||

bhāṣā tyasko banyāko chaina ajhatak tyastai hunāle bhanī |

maiṃle āja garera sāhasa ṭhulo †kaṃmarkasyāṃ† tyas viṣe || 2 ||

yo bhāṣākana heri bhārata kathā būjhī rasaimā ḍubī

aphnā jātaviṣe ra āśramaviṣe dastur na choḍī rahū ||

pāp deṣī manalāi ṣaiṃcibalale dharmaimā nityai lagāu |

yo bhāṣā racanyā ko nām bujha paṭhī adhyāya saknyā silok || 3 ||

ñāhā sammakā parvamā yudhiṣṭhira rājāharū jastālāi panī rīs rāga uṭhyo ra || estā rītale āphu āphumā laḍāñī garyā bhane saṃsārako yehī rīta ho || saṃsāramā janmyā pachi kasailāi panī rīs rāgale choḍdaina || bhaṃnyā yo kuro deṣāiyo || (fol. 1v1–12)

End

tasartha dharmapūrvaka dhan kamāuṃnu adharma garera bhane kaihlyai panī dhan kamāuṃna icchā nagarnu bhanī bhīṣmapitāmahale yudhiṣṭhira rājālāi kahaṃdā bhayā bhanī || vaiśaṃpāyana munīle janamejaya rājālāi kahaṃdā bhayā ||     ||

śrīnārāyaṇalāi bhaktirasale āphnā manaimā dharī |

andhā śāstra najānane jana panī herūn kathākā kurā ||

tatpar bhai harigun bhajun bhani ta jo bhāṣā racyā ṣup gunī |

addhyāyeksayatīsa tyahāṃ puki gayo rājdharma saṃpūrṇa bho ||     || (fol. 314v4–8)

Colophon

iti śāntiparvabhāṣāyāṃ rājadharmaparvasamāptir nāma śatoparitriṃśattamo dhyāyaḥ ||     || 130 ||     ||     ||

bhūlyā sab duni(yā) sadhaiṃ viṣayamā alsī bhayā dharmamā

tinlāī yamarājale narakako dinchan bahut śāsanā ||

maiṃle adbhuta rūpa liī pṛthivimā thūlo caritrai garū |

tehī sūni sadhaiṃ pa(ṭhī)ti duniñā saṃsār(‥‥‥‥‥)n || 1 ||

nepāl kāṃtipurī viṣe ti prabhule kohī badā (‥)bhaī |

autār lī sajilo bahūta gari yo bhāṣā banāī diyā |

tyo autārkana bujhna ṣojdacha kvahī mānīs

bhanyā tesale antarśuddha garera joḍanu pachī rāmro (‥)rānī vacan || 4 ||

śubham ||     || (fol. 314v8–11 and 315r2–4)

Microfilm Details

Reel No. A 1343/2

Date of Filming 28-09-1988

Exposures 320

Used Copy Kathmandu

Type of Film positive

Remarks Out of focus: exps. 6, 9, 114, 124, 226, 230 and two exposures of fols. 233v–234r, 259v–260r

Catalogued by RK

Date 10-04-2007

Bibliography