A 1343-5 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1343/5
Title: Mahābhārata
Dimensions: 35 x 17.3 cm x 364 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/593
Remarks: Śāntiparvan


Reel No. A 1343-5 Inventory No. 97340

Title Mahābhārata

Remarks The text covered is Śāntiparvan.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.0 x 17.3 cm

Folios 264

Lines per Folio 13

Foliation figures on the verso; in the upper left-hand margin under the abbreviation bhā. śāṃ. (śāṃtipa., in fol. 1) and in the lower right-hand margin under the word guruḥ

Place of Deposit NAK

Accession No. 4/593

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

nārāyaṇaṃ namaskṛtya narañ caiva narottamaṃ ||

devīṃ sarasvatīñ caiva tato jayam udīrayet || 1 ||

vaiśaṃpāyana uvāca ||     ||

kṛtodakās te suhṛdāṃ sarvveṣāṃ pāṇḍunaṃdanāḥ ||

viduro dhṛtarāṣṭraś ca sarvāś ca bharatastriyaḥ || 11 ||

tatra te sumahātmāno nyavasan pāṃḍunaṃdanāḥ (||)

śaucaṃ nirvarttayisyaṃto māsamātraṃ bahiḥ purāt || 2 ||

kṛtodakaṃ tu rājānaṃ dharmarājaṃ yudhiṣṭhiraṃ ||

abhijagmur mahātmānaḥ siddhā brahmarṣisattamāḥ

dvaipāyano nāradaś ca devalaś ca mahān ṛṣiḥ ||

devaśthānaś ca kaṇvaś ca teṣāṃ śiṣyāś ca sattamāḥ || 4(!) ||

anye ca vedavidvāṃsaḥ kṛtaprajñā dvijātayaḥ ||

gṛhasthāḥ snātakāḥ saṃto dadṛśuḥ kulasattamaṃ || 5(!) || (fol. 1v1–5)

End

yadā ca mama ro(!)meṇa yuddham āsīt sudāruṇam ||

vasubhiś ca tadā rājan katheyaṃ kathitā mama ||

pṛcchamānāya tattvena mayā caivottamā tava

katheyaṃ kathitā puṇyā dharmyā dharmabhṛtāṃ vara ||

yad ayaṃ paramo dharmmo yan māṃ pṛcchasi bhārata (||)

āsīd vīro hy anākāṃkṣī dharmārthakaraṇe nṛpa (||)

sa ca kila kṛtaniścayo dvijo<ref name="ftn1">meter has been broken</ref>

bhujagagatipratideśitātmakṛtyaḥ (||)

yamaniyama sa(ho) vanāṃtaraṃ

parigaṇitoñchasilāśanaḥ praviṣṭaḥ (|| ||     ||) (fol. 364r5–7)

Colophon

iti śrīmahābhārate śāntiparvaṇi mokṣadharmmaparvvaṇy<ref name="ftn2">mokṣadharme</ref> uñchavṛtyupākhyāne saptaṣaṣṭādhikatrisato ʼdhyāyaḥ (||) 367 (||)

samāptaś(!) cedaṃ śāṃtiparvva (|| ||)

yady atra vyāsoktādhyāyaślokasaṃkhyānyūnātriktatvaṃ dṛṣṭaṃ bhavet tallipikaraprasādena bodhyam iti śubham (fol. 364r8–9)

Microfilm Details

Reel No. A 1343/5

Date of Filming 28-09-1988

Exposures 369

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 47v–48r and 238v–239r

Catalogued by RK

Date 13-03-2008

Bibliography


<references/>