A 1343-9 Mahābhārata

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1343/9
Title: Mahābhārata
Dimensions: 41.5 x 10 cm x 159 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/2797
Remarks:


Reel No. A 1343/9

Inventory No. 97326

Title Mahābhārata

Remarks The text contains the Bhīṣmavadha(upa)parvan of the Bhīṣmaparvan.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete; available folios: 1–4, 7–20, 22-

Size 41.5 x 10.0 cm

Binding Hole(s)

Folios 160

Lines per Page 9

Foliation figures is in lower right-hand corner of the verso.

Scribe

Date of Copying (NS) 848

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2797

Manuscript Features

The text begins from the 41st adhyāya of the Bhīṣmaparvan (Poona Edition)

containing the Bhīṣmavadha(upa)parvan.


Excerpts

«Beginning»


vaiśampāyana uvāca ||


gītā sugītā karttavyā kim anyaiḥ śāstravistaraiḥ |


yā ceyaṃ padmanābhasya mukhapadmād viniḥsṛtā ||


sarvaśāstramayī gītā sarvvadevamayo hariḥ |


sarvvatīrthamayī gaṃgā sarvvavedamayo manuḥ |


gītā gaṅgā ca gāyatrī govindeti hṛdi sthite |


caturggakārasaṃyukte punarjanma na vidyate ||


ṣaṭ śatāni saviṃśāni ślokānāṃ prāha keśavaḥ |


arjjunaḥ saptapaṃcāśatsaptaṣaṣṭis tu saṃjayaḥ |


dhṛtarāṣṭraḥ ślokam ekaṃ gītāyā mānam ucyate ||


bhāratāmṛtasarvvasvagītāyā mathitasya ca |


sāram uddhṛtya kṛṣṇena arjjunasya mukhe hutaṃ || ||


saṃjaya uvāca ||


na to dhanaṃjayaṃ dṛṣṭvā bāṇagāṇḍīvadhāriṇaṃ |

punar eva mahānādaṃ vyasṛjanta mahārathāḥ || (fol. 1r1–4)


«End»


nirmanyur gatasaṃraṃbhaḥ kṛtakarmmā nṛpaṃ hara |


yathāśakti yathotsāhaṃ samaṃ gotreṣu vṛttavān |


ahaṃ tvāṃ anujānāmi yad icchasi tadāpnuhi |

kṣatradharmmasthitā(!) llokānn avāpsyasi na saṃśayaḥ |


saṃjaya uvāca ||


ity uktavati gāṃgeye tv abhivāda prasādya ca |

rādheyo ratham āruhya prāyāt tava sutaṃ prati || || (fol. 140r7–140v4)


«Colophon»


iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ


bhīṣmaparvaṇi karṇṇasaṃvādo nāma śataṃ(!)saptadaśādhikoʼdhyāyaḥ || 117 ||


ataḥ paraṃ droṇaparvva bhaviṣyati || ||


tasyādyaḥ ślokaḥ ||


tamapratimasatvaujobara(!)vīryyaparakramaṃ |


hataṃ devavrataṃ śrutvā pāṃcālyena śikhaṇḍinā || ||


bhīṣmaparvvaṇi vṛttāntāḥ ||

vyāsadarśanaṃ | … bhīsmanipātanaṃ ca || ||


nāgayor antare vedaḥ jāyate cāpahāyane |


kṛṣṇapakṣe caturthyāṃ ca saṃyute maṅgale likhat || ||


(śrī)gaurīśaṃkaraśrīdāmodaraśrīlakṣmīdharadaivajña(pāhāne)


etair samāptīkṛtaḥ parārddhaṃ || ||

śrī3kṛṣṇaprītir astu || ||


śrīkṛṣṇāya namaḥ || śubhaṃ || (fol. 140v4–8)



Microfilm Details

Reel No. A 1343/9

Date of Filming 29-09-1988

Exposures 167

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 11v–12r, 17v–18r

Catalogued by RK/RA

Date 20-03-2008 / 26-06-2014

Bibliography