A 1344-10 to A 1345-1 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1344/10
Title: Mahābhārata
Dimensions: 35.3 x 17 cm x 315 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/593
Remarks: Vanaparvan


Reel No. A 1344/10–A 1345/1

Inventory No. 97315

Title Mahābhārata Vanaparvan

Remarks

Author

Subject Itihāsa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 35.3 x 17.0 cm

Binding Hole

Folios 316

Lines per Folio 13

Foliation figures in both margins of the verso under the abbreviation || va.pa. ||

Place of Deposit NAK

Accession No. 4/593

Manuscript Features

Excerpts

Beginning

oṃ śrīmahāmaṃgalamūrttaye ||    ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||
devīṃ sarasvatīṃ vyāsaṃ tato jaya mudīrayet || 1 ||

janamejaya uvāca ||
evaṃ dyūtajitāḥ pārthāḥ kopitā adurātmabhiḥ ||
dhārttarāṣṭraiḥ sahāmātyairnikṛtyādvijasattama ||

śrāvitāḥ paluṣā vācaḥ sṛjadbhirvairamuttamaṃ ||
kimakurvvaṃta kauravyā mamapūrvapitāmahāḥ || (fol. 1v1–3)

End

saha dhaumyena vidvāṃsastanaste paṃcapāṃḍavāḥ ||
utthāya prayayurvīrāḥ kṛṣṇāmādāya dhanvinaḥ ||

krośamātramupāgamya tasmāddeśānnimittataḥ ||
pāṃḍavā manuja vyāghra chadma vāsārthamudyatāḥ ||

pṛthakkāryavidaḥ sarve sarve maṃtra viśāradāḥ ||
saṃdhivigraha kālajñā maṃtrāya samupāviśan ||    || (fol. 316r8–10)

Colophon

iti śrīmahābhārate śatasāhastryasaṃhitāyāṃ ākhyakaṃ parva samāptamagamat || śubhamastu śubham ||    || (fol. 316r10–11)

Microfilm Details

Reel No. A 1344/10–A 1345/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 30-10-2005