A 1344-1 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1344/1
Title: Mahābhārata
Dimensions: 37 x 10.3 cm x folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date: NS 884
Acc No.: NAK 5/2711
Remarks: Svargārohaṇaparvan


Reel No. A 1344/1

Inventory No. 107413

Title Mahābhārata

Remarks

Author

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 37.0 x 10.3 cm

Binding Hole

Folios 11

Lines per Folio 11

Foliation figures in both margin on the verso under the abbreviation svagrā.

Scribe Nārāyaṇa

Date of Copying SAM 884

Place of Deposit NAK

Accession No. 5/2711

Manuscript Features

Excerpts

Beginning

2 om namaḥ śrīgaṇeśāya namaḥ ||

nārāyaṇaṃ namaskṛtya, narañ caiva narottamaṃ |
devīṃ sarasvatīñ caiva, tato jayam udīrayet ||    ||    ||

janmejaya uvāca ||

svarggaṃ tripiṣṭapaṃ prāpya, mama pūrvva pitāmahāḥ |
pāṇḍavā dhārttarāṣṭras ca, kāni sthānāni bhejire ||

etad ichāmahaṃ śrotuṃ, sarvvavic cāsime mataḥ |
maharṣiṇā tyanujñāto (!) , vyāsenādbhūtakarmaṇā || (fol. 1v1–3)

End

mahābhāratam ākhyānaṃ, yaḥ paṭhet susamāhitaḥ ||
sagache (!) paramāsiddhim iti me nāsti saṃśayaḥ ||

dvaipāyanoṣṭhapuṭaniḥsṛtasaprameyaṃ
puṇyaṃ pavitram atha pāpaharaṃ śivañ ca |
yo bhārataṃ samadhigachati (!) vācyamānaṃ,
kin tasya puskarajalena bhiṣecanena (!) ||    || (fol. 11v3–5)

Colophon

iti śrīmahābhārataśatasāhasrasaṃhitāyāṃ vaiyāśikyāṃ svargārohanikaṃ parvvasamāptaṃ ||    ||
śubham astu sarvvadā ||    ||
yā †dṛṣṭaṃ†..................... ṣo na dīyateḥ (!) ||    ||
samvat 884 pauṣavadi 14 maṃgalavāla kunhusidhayāṅā (!) , riṣitaṃ nārāyaṇa śvala (!) śubha || (fol. 11v5–7)

Microfilm Details

Reel No. A 1344/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 00-00-2000