A 1344-2 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1344/2
Title: Mahābhārata
Dimensions: 9 x 6 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/1694
Remarks: Karṇaparvan


Reel No. A 1344/2

Inventory No. 97331

Title Mahābhārata

Remarks Karṇaparvan

Author

Subject Itihāsa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 1/1694

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

saṃjaya uvāca ||

taśako duṣkaraṃ rājaputro
duḥśāsanas tu mulaṃ yudhyamānaḥ ||
ciccheda bhīmasya dhanuḥ śareṇa
ṣṭyāśaraiḥ sārathim apy avidhyat || 1 ||

satkṛtvā rājaputras tarasvī vivyādhabhīmaṃ navabhiḥ pṛṣatkaiḥ ||
tato bhinavad vahubhiḥ kṣipram eva voṣubhir bhīmasenaṃ mahātmā || 2 || (fol. 1v1–2r1)

End

punar āha mahārāasya yaṃs tau keśavārjunau ||
asṛgdigdhovisravallo hitāsyaḥ kruddhoty arthaṃ bhīmasenastarasvī || duḥśāsane yadraṇe saṃśrutaṃ tad vai satyaṃ k®tam adyeha vīrau || 33 ||
atraiva dāsyamya praṃ dvitīyaṃ duryodhanaṃ yajñapaśuṃ viśasya ||
śiro mṛditvā ca padādurātmānaḥ śāṃtiṃ laś ce kauravāṇāṃ samakṣaṃ || 34 || etāvad utkā vacanaṃ prahṛṣṭo nanāda coccai (!) rudhirārdragātraḥ ||
nanardda caivātivalo mahātmā vṛttaṃ nihatyeva sahastranetraḥ || 35 || (fol. 11v3–12v2)

Colophon

karṇaparvaṇI duḥśāsanavadhaḥ || (fol. 12v2–3)

Microfilm Details

Reel No. A 1344/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 18-11-2005