A 1344-4 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1344/4
Title: Mahābhārata
Dimensions: 45 x 11.5 cm x 194 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/955
Remarks: Ādiparvan


Reel No. A 1344/4

Inventory No. 97308

Title Mahābhārata Ādiparvan

Remarks

Author

Subject Itihāsa

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali Paper

State incomplete

Size 45.0 x 11.5 cm

Binding Hole

Folios 194

Lines per Folio 10

Foliation figures in the verso

Place of Deposit NAK

Accession No. 1/955

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||
oṃ namaḥ prajāpatibhyaḥ | oṃ namaḥ kṛṣṇadvaepāyanāya (!) ||
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ |
devīṃ sarasvatīṃ caiva tato jaya mudīrayet ||
--------------
cintāmaṇI kalpavṛkṣo virājate śrījayasiṃha nāma || matvā tatkṣaṇa tanuraṃgadidaṃ vidyullatā cañcalaṃ ātmānaṃ viniveśya dhanya śaraṇau dānodādi (!) ----- /// (fol. 1v1–2)

End

idaṃ citraṃ samābhrāti vimṛṣya ca punaḥ punaḥ ||
tātaṃ ----- kliśyanti vaimṛto ||

anujñātāstataḥ sarvva, agninā ca mahātmanā ||
arjjuno vāsudevaśca nāna (!) vaścamayastathā ||

parikramya tataḥ sarve trayopi puruṣarṣabha ||    ||
namaśītya (!) nadīkūle sahitāḥ samupāgamat || (fol. 194r8–9)

Colophon

------ mahābhārate śatasāhastryāṃ saṃhitāyāṃ vaiyāśikyāmādiparvva samāptaḥ ||    ||

śubham astu || śrī śrīlakṣmīnārāyaṇa suprīto varadā bhavatu ||    || śubha || (fol. 194r9)

Microfilm Details

Reel No. A 1344/4

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 27-10-2005