A 1346-14 Kirātārjunīya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1346/14
Title: Kirātārjunīya
Dimensions: 14.5 x 9.8 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/784
Remarks:


Reel No. A 1346-14 Inventory No. 96445

Title Kirātārjunīya

Author Bhāravi

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 14.5 x 9.8 cm

Folios 12

Lines per Folio 6–7

Foliation figures in the upper left-hand margin under the abbreviation ki.ta. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 1/784

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśā (!) namaḥ || oṃ ||

śriyaḥ kurūṇām adhipasya pālanīṃ

prajāsu vṛttiṃ yam ayuṃkta veditum ||

sa varṇiliṃgī viditaḥ samāyayau

yudhiṣṭhiraṃ dvaitavane vanecaraḥ || 1 ||

kṛtapraṇāmasya mahīṃ mahībhuje

jitāṃ sapatnena nivedayiṣyataḥ ||

na vivyathe tasya mano na hi priyaṃ

pravaktum icchaṃti mṛṣā hitaiṣiṇaḥ || 2 || (fol. 1v1–3)

End

dharmātmajo dharmanibaṃdhinīnāṃ

prasūtim enaḥpraṇudāṃ śrutīnām ||

hetuṃ tadabhyāgamane parīpsuḥ

sukhopaviṣṭaṃ muni ābabhāṣe || 4 ||

kulakam ||

anāptapuṇyopacayair durāpā

phalasya nirddhūtarajāḥ savitrī ||

tulyā bhavaddarśanasaṃpad

eṣā vṛṣṭer ddivo vītabalāhakāyāḥ || 5 || ||

adya kriyāḥ kāmadughāḥ kra/// (12v4–7)

Colophon

(fol.)

Microfilm Details

Reel No. A 1346/14

Date of Filming 10-10-1988

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 31-08-2007

Bibliography