A 1346-17 Sudhāsāgara on Kāvyaprakāśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1346/17
Title: Kāvyaprakāśa
Dimensions: 25 x 16.5 cm x 283 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/167
Remarks:

Reel No. A 1346-17

Inventory No. 96361

Title Sudhāsāgara

Remarks This is a commentary on Mammaṭa's Kāvyaprakāśa.

Author Bhīmasena

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete, damaged on margins

Size 25.0 x 16.5 cm

Binding Hole

Folios 283

Lines per Folio 13–15

Foliation figures in the upper left-hand margin and lower right-hand margin under the word rāmaḥ on the verso

Date of Copying SAM 1812

Place of Deposit NAK

Accession No. 4/167

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

jāgrattrailokyarājyodbhavavibhava(parīraṃbhasaṃsaṃbhāvitāṃ hi)
kṣīrākūpārakanyālalitakaratalonmṛṣṭapādāravindamḥ (!) ||
kāṃ(cit) śrīvatsahārāṃ gadamukuṭalasatkaustubhodbhāsitāṃgaṃ
lakṣmīkāntaṃ prasannaṃ hṛdayasarasijāt tasthitaṃ saṃsmarāmi || 1 ||

śrīmacchāṇḍilyavaṃśe kṛtavividhamakhaḥ kīrttimān dīkṣito [ʼ]bhūd
gaṃgādāsaḥ prasiddhaḥ suragurusadṛśaḥ kāṇyakubjāgragaṇyaḥ ||
tasmād vīreśvarākhyas tanaya iha mahābhāgyavān viṣṇubhakto
jātaḥ saṃkīrttanīyaḥ sakalabudhajanair bhūpatīnāṃ sabhāsu || 2 || (fol. 1v1–6)

atha śrīmamamaṭācāryaḥ svakṛtakāvyarūpasūtrāraṃbharacitaṃ svasvarūpasūcakaṃ maṃgalaṃ svakīyam anusmarann āha || graṃthāraṃbho vighnavighātāya samuciteṣṭadevatāṃ graṃthakṛt (parān diśatīti) || atra sūtrakāro vṛttikāraś caika eveti tattvam || uktaṃ ca prāg apy asmābhir graṃthakāravarṇanāyām | na caitāvatā nirmūlatvāpattiḥ | vāmanabharatādibhir apy etadviṣaye sūtritatvāt | kiṃ ca nāyam ācāryo mānuṣaḥ kin tu vā[[g]]devataiva | pramāṇan tu graṃthasyālaukikatvam graṃthatvan tāvat prati[[pādyapratipādakabhāvaprayojanabodhādhīnaśuśrūṣājanyaśrutiviṣayaśabdasaṃdarbhatvaṃ ārabhyate ʼsminn ity ārambho ʼbyava]]hitaprākkālaḥ | vi[[śiṣṭo dhāto vighātaḥ samāptyayogavavacchedo vaiśiṣṭyam samucitetyādikarmadhārayadvayagarbhaḥ samāsaḥ aucityaṃ pra]]kṛtānukūlyam || (fol. 2v11–16)

End

saṃdānitakam ||

rājāno hy avivekinaḥ kṣititale prāyo dvijāḥ paṃḍitaṃ-
namyā na stutim ācaranti sudhiyo no vā vidanti śramam ||
sāphalyaṃ tu tathāpi gopaśiśukaḥ kutrāpi kasmiścid apy
(arddhataḥ) karaṇe kariṣyati su………………………….. ||    ||    || ❁ ||    || (fol. 183r13–183v2)

Colophon

iti śrīmatpadavākyapramāṇapārāvāriṇadīkṣitabhīmasenakṛte kāvyaprakāśavivaraṇe sudhāsāgare ʼrthālaṃkāranirṇayo nāma daśama ullāsaḥ samāptaḥ || ❁ || saṃvat || 1812 || (fol. 183v2–4)

Microfilm Details

Reel No. A 1346/17

Date of Filming 10-10-1988

Exposures 296

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 129v–134r, 152v–153r, 191v–194r and 212v–213r

Catalogued by BK

Date 05-09-2007