A 1346-2 Mahābhārata

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1346/2
Title: Mahābhārata
Dimensions: 36 x 17.5 cm x 77 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/865
Remarks: Virāṭaparvan w. comm. by Nīlakaṇṭha

Reel No. A 1346-2

Inventory No. 97363

Title Bhāratabhāvadīpa

Remarks Virāṭaparvan

Author Vyāsa, Nīlakaṇṭha

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete missing folio: 55

Size 36.0 x 17.5 cm

Binding Hole

Folios 77

Lines per Folio 12–17

Foliation figures in the upper left-hand margin under the abbreviation vi.ṭī. and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 1/865

Manuscript Features

There are some verses of the next chapter udyogaparva after even the colophon of the previous chapter virāṭaparva.

Excerpts

Beginning of the root text

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ |
devāṃ (!) sarasvatī (!) caiva tato jayam udīrayet | 1 |

janamejaya uvāca |

kathaṃ virāṭanagare mama pūrvapitāmahāḥ |
ajñātavāsam uṣitā duryodhanabhayārditāḥ || 2 ||

pativratā mahābhāgā satataṃ (brahmavādinā)
draupadī ca kathaṃ brahmann ajñātā duḥkhitāvasat | 3 |

vaiśaṃpāyana uvāca ||

yathā virāṭanagare tava pūrvapitāmahāḥ
ajñātavāsam uṣitā tac chṛṇuṣva narādhipa | 4 |

tathā sa tu varāṃl labdhvā dharmmād dharmmabhṛtāṃ varaḥ
gatvāśramaṃ brāhmaṇebhya ācakhyau sarvvam eva tat | 5 | (fol. 1v5–8)

Beginning of the Commentary

śrīgaṇeśāya namaḥ ||

śrīmahopālam ānamya prācānā(!)cāryavarmānā (!) |
virāṭaparvapradyotī bhāvadīpo vitanyate 1

tatra pūrvasmin parvaṇi

diṣṭyā paṃcasu rakto hi (!) diṣṭyā te ṣaṭpadī jitā |
dve pūrve madhyame dve ca dve cāṃnte (!) sāṃparāyike ||

iti śāṃto dāṃta uparatas titikṣuḥ samāhito bhūtvātmany evātmānaṃ paśyatīti śrutiprasiddho hy ātmada(śaṃnasāvaneṣu) śamādiṣu raktaḥ ṣaṭkami (!) lakṣaṇaṃ | (fol. 1v1–3)

End of the root text

kṛte vivāhe tu tadā dharmaputro yudhiṣṭhiraḥ ||
brāhmaṇebhyo dadau vittaṃ yad upāharad acyutaḥ 38

gosahasrāṇi ratnāni vastrāṇi vividhāni ca |
bhūṣaṇāni ca mukhyāni yānāni ya (!) | 39 |

bhojanāni ca hṛdyāni pānāni vividhāni ca |
tanmahotsavasaṃkāśaṃ hṛṣṭapuṣṭajanāvṛtaṃ |
nagaraṃ matsyarājasya śubhe (!) paramarṣabha || 40 || (fol. 78r11–13)

End of the commentary

†upalabye virāṭanagarasamīpasthanagalovasya duvāsya vīṭapavān ||
svaeṃ† nānādravyasārarūpaṃ madyaṃ maireyaṃ (talarasarūpaṃ) madyaṃ 28 | 30
abhyabhavan | abhibhūtāḥ 31, 36 | ātmānam eva prādād iti pūrveṇānvayaḥ | 37 | 40 || (fol. 77v15–78r1)

Colophon of the root text

iti mahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ virāṭaparvaṇi uttarāvivāho nāmādhyāyaḥ samāptaṃ cedaṃ virāṭavarva | (fol. 78r13–14)

Colophon of the commentary

iti śrīpadavākyapramāṇamaryādādhuraṃdhara(vavadhaṃra)vaṃśāvataṃsagoviṃdasūrisūno (!) na|3 n|lakaṃṭhasya (!) kṛtau bhāratabhāvadīpe virāṭaparvārthaprakāśaḥ samāptim agamat | …(fol. 87r1–17)

Microfilm Details

Reel No. A 1346/2

Date of Filming 05-10-1988

Exposures 82

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 30v–31r

Catalogued by BK

Date 20-08-2007