A 1346-4 Naiṣadhacarita

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1346/4
Title: Naiṣadhacarita
Dimensions: 25.5 x 10.5 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/699
Remarks:

Reel No. A 1346-4

Inventory No. 98431

Title Naiṣadhīyaprakāśa

Remarks

Author Nārāyaṇa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing folios: 2, 6

Size 25.5 x 10.5 cm

Binding Hole

Folios 26

Lines per Folio 10–12

Foliation figures in the extreme lower right-hand margin under the word rāmaḥ and the abbreviation nai. ṭī is mentioned in the upper left-hand margin on the verso

Place of Deposit NAK

Accession No. 4/699

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

nābhūd iti || kulajaḥ kulīnaḥ ko [ʼ]pi kumāraḥ smarasāyakānām abhūmir agocaro nābhūt kiṃ tu svayaṃvaraśravaṇena kāmabāṇapīḍita evābhūt tathāgaṃtā nāsīt sarvo [ʼ]pi svayaṃvare gata evety arthaḥ rājñāṃ vrajeṣu yugapat su(!) dharaṇeḥ pṛthivyā (!) kaṇo [ʼ]pi aṇurūpo [ʼ]pi deśaḥ apaṃthā mārgarahito [ʼ]sthānāt (!) na sthitaḥ kiṃ tu bāhulya (!) bahumārgo [ʼ]bhūd ity arthaḥ āsthād (!) iti gāsthiteti (!) sico luk || 2 ||
yogyair iti || kulādina (!) yogyai (!) nṛpajāṃ varītuṃ vrajadbhir nṛnṛpaiḥ (!) tathā anarhaiḥ kulādi‥ ‥ayogyaiḥ prabhanena (!) haṭhena harttuṃ vrajadbhiḥ vīraiḥ sūraiḥ tathā svayaṃvarakautukaṃ draṣṭuṃ vrajadbhiḥ parair udāsīnaiḥ tathā tān sarvan (!) api parikarttuṃ sevituṃ vrajadbhir anyaiḥr (!) vetasanagrāhibhir (!) ddāśībhūtair janai (!) tai (!) niittai[[ḥ]] kaubho diśaḥ svamātraśeṣa (!) svamātrāvaśiṣṭā babhūvuḥ sarve [ʼ]pi janāḥ svayaṃvara (!) gatā iti bhāvaḥ anuroddhum iti pāṭhe sa evārthaḥ || (fol. 1v1–10)

End

iyam iti || janajanitaiḥ lokakṛtaiḥ iti sānaṃdaiḥ kartṛbhiḥ nalahṛdi nalāṃtaḥkaraṇe vattamānā parā śreṣṭhā pariḥ kṛtā vā bhaimīvarṇanā tasyā ākarṇanena śravaṇena yā āpiti[[ḥ]] sā prāptiḥ sā vijaghne vighnitā iti kiṃ nepathyamaṃjur alaṃkārarucireyam iyaṃ abhirathyaṃ yathyāyāṃ yāti gacchati seyam ati prasiddhā urvyāḥ urvaśīdevāṃganevātisuṃdarī vedīṃ (!) svayaṃvaravhūmiṃ viśati 2 ānaṃdayuktair nādaiḥ sā parabhaimīvarṇanākarṇanāptir iti vā bhaimīdarśanaviṣaye sasaṃbhramaṃ lokaṃ dṛṣṭvā svayam api sasaṃbhramo bhūtvā bhaimīstutiṃ nāśṛṇod iti bhāvaḥ naladṛdity (!) anenākarṇitam api hṛdayasyāganyatra (!) tatvād (!) anākarṇitatvāt prāyam eveti sūcitaṃ yiyam (!) iyad (!) ity ādau saṃbhramād dviruktiḥ || 36 || śrīharṣam iti || na kevalaṃ kāvyanirmāṇa eva kuśalaḥ kiṃ tu tarkaśāstre [ʼ]py asamaḥ kenāpy atulyo [ʼ]bhyāso yasya || 37 || (fol. 28v6–12)

Colophon

iti śrīvedakaropanāmakaśrīmannarasiṃhapaṃḍitātmajanārāyaṇakṛte naiṣadhīyaprakāśe daśamaḥ sargaḥ ||    || (fol. 28v12)

Microfilm Details

Reel No. A 1346/4

Date of Filming 06-10-1988

Exposures 29

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 21-08-2007