A 1346-6 Kirātārjunīya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1346/6
Title: Kirātārjunīya
Dimensions: 26.2 x 9 cm x 115 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1483
Remarks:


Reel No. A 1346-6 Inventory No. 96441

Title Kirātārjunīya

Author Bhāravi

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, missing folios: 110–119

Size 26.2 x 9.0 cm

Folios 116

Lines per Folio 7

Foliation figures in the middle right-hand margin on the verso

Date of Copying NS 829 (?)

Place of Deposit NAK

Accession No. 1/1483

Manuscript Features

Excerpts

Beginning

❖ śrīgurubhyo namaḥ ||

śriyaḥ kurūṇām adhipasya pālinīṃ,

prajāsu vṛttiṃ yam ayuṃkta vedituṃ |

sa varṇṇiliṃgī viditaḥ samāyayau

yudhiṣṭhiraṃ dvaitavane vanecaraḥ ||

kṛtapraṇāmasya mahīṃ mahībhuje

jitāṃ sapatnena nivedayiṣyataḥ

na vivyathe tasya mano nahi priyaṃ

pravaktum icchanti mṛṣā hitaiṣiṇaḥ ||

dviṣām ighātāya (!) vidhātum icchato

rahasyanujñām adhigamya bhūbhṛtaḥ

sa sauṣṭhavaudāryyaviśeṣaśālinīṃ

viniścitārthām iti vācam ādadae || (fol. 1v1–5)

End

asaṃhāryyotsāhaṃ jayinam udayaṃ prāpya tarasā,

dhuraṃ gurvīṃ voḍhuṃ sthitam anavasādāya gagataḥ |

svadhāmnā lokānāṃ tam upari kṛtasthānam amarās,

tapolakṣyā dīptaṃ dinakṛtam ivoccair upajaguḥ ||

braja jaya ripulokaṃ pādapadmānataḥ san,

gadita iti bhavena ślāghito devasaṃghaiḥ |

nijagṛham atha gatvā sādaraṃ pāṇḍuputro

dhṛtagurujayalakṣmīr dharmasūnuṃ nanāma || 48 || (fol. 125v7–126r4)

Colophon

iti śrīkirātārjjunīye mahākāvye bhāravikṛtau kalyāṇasampanāmāṣṭadaśamaḥ (!) sarggaḥ samāptaḥ || ||

naipālīyadvijottamāṃgamukuṭas tantrārthavidotimāñ

(śrīnepālasureti) khyātitarabhūt (!) tannandano naiṣṭhikī |

(jīvāhnau girijātmajas tithimaṇāvīṣesudhāṃsukṣaye)

varṣe randhrabhujanphaṇīndragaṇete [ʼ]lekhīt kirātārjjunīṃ ||

prādād bāhuparākramārjjatavaraṃ saṃvīkṣya pārthāya [[ya]]m

astraṃ (śāstramataṃ) sudarśanasamaṃ kairātayuddhe mudā |

pārvvatāśritabhūmibhūṣitavasur devai raṇe vai stutas

kairāśācalasadmagocararamaho deyāt sadā maṅgalaṃ || ❁ ||

śubham abhū[[vu]] (!) sarvvadeśikānāṃ || ❖ || ❁ || ○ || (fol. 126r4–126v4)

Microfilm Details

Reel No. A 1346/6

Date of Filming 07-10-1988

Exposures 122

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 37v–38r, 50v–51r and 58v–59r

Catalogued by BK

Date 23-08-2007

Bibliography