A 1347-13 Kirātārjunīya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1347/13
Title: Kirātārjunīya
Dimensions: 21.5 x 8 cm x 84 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date: NS 799
Acc No.: NAK 1/1434
Remarks:


Reel No. A 1347-13

Title Kirātārjunīya

Remarks with Ṭippanī

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 21.5 x 8.0 cm

Binding Hole none

Folios 84

Lines per Folio 6

Foliation figures in the right margin of the verso side

Scribe Rāmeśvaraśarman

Date of Copying NS 799

Place of Deposite NAK

Accession No. 1-1434

Manuscript Features

On the first about 20 folios glosses are found frequently, thereafter more sparsely.

Folios 59 to 88 are missing. The recto side of folio 116 has been left blank except for three lines in the bottom, which are probably a later addition.

Excerpts

Beginning

°tyavadanti sampadaḥ ||

anārataṃ<ref>comment: vāraṃ vāraṃ yathā syād evaṃ</ref> tena padeṣu lambhitā<ref>comment: sthāneṣu pratipāditāḥ</ref>
vibhajya samyag viniyogasatkriy[[ā]]ḥ |
phalanty<ref>comment: utpādayanti</ref> upāyāḥ paribṛṃhitāyatīr<ref>comment: paribṛṃhitā āyatiḥ pratāpo yebhyaḥ te tathā</ref>
upetya saṃharṣam<ref>comment: sparddhāṃ</ref> ivārthasampadaḥ ||

<references/>

anekarājanyarathāśvasaṃkulaṃ , tadīyam<ref>comment: suyodhanasaṃbandhi</ref> āsthānaniketanājiraṃ<ref>comment: sabhāgṛhāṅgaṇaṃ</ref> |
nayaty<ref>comment: prāpayati</ref> ayugmacchadagaṃdhīrārdatāṃ , bhṛśaṃ nṛpopāyanadantināṃ<ref>comment: paranṛpopaḍhaukitahastināṃ</ref> madaḥ ||

sukhena labhyādadhataḥ kṛṣīvalair , akṛṣṭapacyā iva sasyasaṃpadaḥ<ref>comment: dhānyava‥</ref> ||
vitanvati kṣemamadevamātṛkāś<ref>comment: nadyambupālitāḥ</ref> , cirāya tasmi(!)<ref>comment: rā(jñ)i</ref> kuravaś<ref>comment: deśāḥ</ref> cakāsati<ref>comment: śobhante</ref> ||

udārakīrtter udayaṃ dayāvataḥ praśāntabādhaṃ diśato<ref>comment: dadataḥ</ref> 'bhirakṣayā |
svayaṃ pradugdhe sya guṇair upasnutā<ref>comment: snāvitā</ref> ,
vasūpamānasya<ref>comment: vasavo devaśeṣāḥ(!) taiḥ upamānaṃ yasya sa</ref> vasūni medinī || (fol. 3r1-6)

<references/>


«Sub-Colophons:»

iti śrīkirātārjunīye mahākāvye prathamaḥ sarggaḥ || || (fol. 6r6)

iti śrīkirātārjjunīye mahākāvye bhāradi(!)kṛtau dvaipāyanāgamano nāma dvitīyaḥ sarggaḥ || || (fol. 12r1)

iti śrīkirātārjjunīye mahākāvye dhanañjayaprasthāpano nāma tṛtīyaḥ sarggaḥ || || (fol. 18r3-4)

iti śrīkirātārjjuṇīye mahāvye(!) bhāravikṛtau caturthaḥ sarggaḥ || || (fol. 22r6)

iti kirātārjjunīye nāmni mahākāvye bhāradi(!)kṛta indraśailāgamano nāma paṃcamaḥ sarggaḥ || || (fol. 28r2-3)

iti kirātārjjunīye nāmni mahākāvye yuvatiprasthāno nāma ṣaṣṭhaḥ sarggaḥ || || (fol. 33r2-3)

iti kirātārjjunīye mahākāvye surāṃganāgamano nāma saptamaḥ sarggaḥ || || (fol. 37v4)

iti kirātārjjunīye mahākāvye aṣṭamaḥ sarggaḥ || || (fol. 43v5)

iti kirātārjunīye mahākāvye navamaḥ sarggaḥ || || (fol. 51r6-51v1)

iti śrīkirātārjjunīye mahākāvye surāṃganāgamano nāma daśama sarggaḥ || || (fol. 58v4-5)

iti kirātārjunīye mahākāvye saṃgrāmavarṇṇano nāma paṃcadaśaḥ sarggaḥ || ❁ || (fol. 93v3-4)

iti kirātārjunīye mahākāvye astrayuddham nāma ṣoḍaśaḥ sarggaḥ || || || (fol. 101v6)

iti kirātārjjunīye mahākāvya(!) śastrāpahāro nāma saptadaśaḥ sarggaḥ || || (fol. 109v3-49)


End

atha śaśadharamauler abhyanujñām avāpya
tridaśapatipurogāḥ pūrṇṇakāmāya tasmai |
avitathaphalam āśīrvvādam āropayanto
vijayi vividhaṃm astraṃ lokapālā viteruḥ ||

asaṃhāryyotsāhaṃ jayinam udayaṃ prāpya tarasā
dhuraṃ gurvvīṃ voḍhuṃ sthitaṃm anavasādāya jagataḥ |
svadhāmnā lokānāṃ tam upari kṛtasthānaṃm amarās
tapolakṣmyā dīptaṃ dinakṛtaṃm ivoccair upajaguḥ ||

vraja jaya ripulokaṃ pādapadmānataḥ san
gadita iti bhavena ślāghito devasaṃghaiḥ |
nijagṛhaṃm atha gatvā sādaraṃ pāṇḍuputro
dhṛtagurujayalakṣmīr dharmasūnuṃn nanāma || 48 || (fol. 115v1-116v1)


Colophon

iti kirātārjjunīye mahākāvye bhāravikṛtau kalyāṇasaṃpan nāmāṣṭadaśaḥ(!) sarggaḥ samāptaḥ || || samvat 799 vaiśākhakṛṣṇatrayodaśyāṃ somavāradi(vase) rāmeśvaraśarmaṇā likhitaṃ sampūrṇṇam iti || || śubhaṃ bhūyāt || || ❁ || ❁ || ○ || (fol. 116v1-4)


«Addition:»

pāyād āyāsakhedakṣubhitaphaṇiphaṇāratnaniryatnaniryyac-
chāyāmāyāpataṅgadyutimuditaviyadvāhinīcakravākaṃ |
abhrāntabhrāntacūḍātuhinakarakanālīkanālīkanāla-
chedāmodānudhāvaddruhiṇarathakhagaṃ(?) dhūrjjaṭes taṇḍavaṃ naḥ || ○ || (fol. 116r1-3)


Microfilm Details

Reel No. A 1347/13

Date of Filming 27-10-1988

Used Copy Berlin

Type of Film negative

Remarks 3 folios have been filmed twice

Catalogued by AM

Date 13-06-2007