A 1347-15 Gītagovinda

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1347/15
Title: Gītagovinda
Dimensions: 27.7 x 9.5 cm x 84 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1442
Remarks:


Reel No. A 1347-15

Title Gītagovinda

Remarks with commentary

Subject Kāvya

Language Sanskrit

Text Features The text breaks off in the middle of the 7th sarga.

Manuscript Details

Script Newari

Material paper

State complete

Size 27.7 x 9.5 cm

Binding Hole -

Folios 84

Lines per Folio 6

Place of Deposite NAK

Accession No. 1/1442

Manuscript Features

The manuscript seems to be complete, though the text is not. On the verso of the last folio, only two lines of text have been written, the rest of folio has been left blank. There is some confusion with regard to the order of folios towards the end, as the manuscript ends with stanza 7.22 on folio 84 and earlier, on fol. 82, already the colophon for the 7th sarga is found.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīgurūbhyo(!) namaḥ || śrīkṛṣṇāya namaḥ || śrīsarasvatyai namaḥ || śrīrāmāya namaḥ ||

raghupateḥ suravarggasukhākṛteś
caraṇanīrajamā(na)‥(mā)nadaṃ |
munimanomalahānato smāhaṃ
viracayan jayadevasarasvatīṃ ||

āśirnnamaṣkriyo vastunirddeśaś ceti trividhe maṅgalācaraṇaṃ |

tatra prāripsitasya gracchasyā(?)vighne parisamāptipracayaparipanthikalmaṣavinirddhūtaye śrīkṛṣṇāya vastunideśa(!)lakṣaṇaṃ trividhaṃ maṃgalaṃ ācarati ||

meghair mmeduram ambaram vanabhuvaḥ śyāmās tamāladrumair
nnaktam bhīrur ayan tyam(!) eva tad imaṃ rādhe gṛhan(!) prāpaya
itthan danideśata(!) pralitayoḥ(!) pratyadhvakuñjadrumaṃ
rādhāmādhayor(!) jjayanti yamunākule haraḥ(!)kelayaḥ ||

ambaram ākāśa meghair mmeduraṃ snigdha tato vyāptam ity arthaḥ tathā vanabhuvaḥ vanasya bhūmayaḥ śyāmāḥ andhakārayuktāḥ kaiḥ kṛtvā tamola(!)drumaiḥ nīlatamāle(!)tarubhiḥ | ayañ ca śrīkṛṣṇo naktan niśāyāṃ bhīrur bbhayaśīlaḥ he rādhe tasmāt tvam eva prāpaya imaṃ kṛṣṇaṃ kiṃ gṛhaṃ ittham anena prakāreṇa nandanideśataḥ nandanideśaḥ ājñā tasmāc calitayo(!) nnirgatayoḥ rādhāmādhavayo rahaḥkelayaḥ ekāntakrīḍā jayanti sarvvakrīḍotkṛṣṭatayā varddhatāṃ , ekāntārthe raho rādhā mādhaś ca rādhā mādhavaś ca rādhāmādhavau , tayoḥ kuta(!)rahaḥkelayo jayanti | pratyadhvakuñjadrumaṃ kuṃje(!) latādipihitodareṇa yukto drumaḥ


«Sub-Colophons:»

[i]ti sa tathā prathamaḥ sarggaḥ || (fol. 27v3)

iti śrīgītagovinde āśleṣakeśavā nāma dvitīyaḥ sarggaḥ || (fol. 40r1-2)

iti śrīgītagovinde mugdhamadhusudanā<ref name="ftn1">Irregular spelling within the colophons has not been marked.</ref> nāma tṛtīya sarggaḥ || (fol. 46r4)

iti śrīgītagovinde snigdho snehavākhyādharaḥ śrīkṛṣṇo varṇṇā sargge sa tathā caturthaḥ sarggaḥ || ❁ || (fol. 54v6-55r1)

iti śrīgītagovinde sākāṃkṣaḥ śrīkṛṣṇo treti sa tathā pañcamaḥ sarggaḥ || ❁ || (fol. 63v1)

iti śrījayadevaviracitaṃ gītagovinde dhanyo vaikuṇṭheḥ pradhānā nāma ṣaṣṭaḥ sarggaḥ || (fol. 66v5-6)

iti śrītītagvavinde nāganataro nārāyano nāma saptamaḥ sarggaḥ || || (fol. 82r3-4)


End

samuditamadane ramaṇīvadane cumbanalalitādhare 2 |
viriṣati(?)tilakaṃ pravilasadalakaṃ nṛgam(!) ica(!) rajanīkare ||
ramate yamunāpuline vane vijayī murārir adhunā ||

dhrū || he ayi sakhi adhunā idānīṃ murāriḥ śrīkṛṣṇo ramate kīḍati(!) kutra vane kiṃbhute(!) jamunā(!)puline yamunāyāḥ pulinaṃ yasmin || kiṃbhuteḥ | vijayī ratisaṃgrāmaya[[2]]ja[[1]]yukta<ref name="ftn2">read: °jayayukta</ref> ity arthaḥ || krīḍām eva prapañcayati ramaṇīvadane priyāmukhe tilakam vilikhati | kiṃbhūtaṃ tilakaṃ pravilasadalakaṃ pravilasanto ṣulakāḥ ‥ ta (fol. 84r5-84v2)

<references/>

Microfilm Details

Reel No. A 1347/15

Date of Filming 27-10-1988

Used Copy Berlin

Type of Film negative

Catalogued by AM