A 1347-16 Raghuvaṃśa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1347/16
Title: Raghuvaṃśa
Dimensions: 27.5 x 11.2 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1461
Remarks:

Reel No. A 1347-16

Inventory No. 100338

Title Raghuvaṃśa

Remarks

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali + Indian paper

State complete

Size 27.5 x 11.2 cm

Binding Hole

Folios 18

Lines per Folio 7–10

Foliation figures in the both margins of the verso

Place of Deposit NAK

Accession No. 1/1461

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

atha prajānāmadhipa prabhātejāyā pratigrāhitagaṃdhamālyām |
vanāyapīta prativabhuvatsāṃ yakṣodhano dhenumṛṣe mumoca || 1 ||

tasyāsvaranyā sa pavitrapāṃśumapāṃsulānāṃ dhurikīrttanīyā ||
mārgaṃ manuṣye svara dharmapatnī sūterivārthematiranvagachat || 6 ||

nivatyaṃ rājā damitāṃ dayālustāṃsaurabheyīṃ surabhirpaśomiḥ |
payodharī bhūta catuḥ samudrāṃ jugopa gorupadharāmivovām || 3 || (fol. 1v1–5)

End

iti viracitavāgbhirvandiputraikumāraḥ
sapadi vihatanidrastatpamujjāṃ cakāra ||
madapaṭu ninadadbhirvodhito rājahaṃsaiḥ
suragaja ivagāgaṃ saikataṃ supratīkaḥ || 80 ||

atha vidhimavagāhya śāstraṃ dṛṣṭaṃ divasa mukhocitamaṃcitākṣiyakṣmā ||
kuśala viracitānurupaveṣaḥ kṣitipasamāja māgātsvayaṃ varasthaṃ || (fol. 7v5–8)

Colophon

iti śrīraghuvaṃśe mahākāvye kālidāsa kṛtau siṃha dilīpayoḥ saṃvādo nāma dvitīyaḥ sargaḥ || ❖ ||    || (fol. 6v6)

iti śrīraghuvaṃśe mahākāvye kālidāsakṛtau svayaṃvaranirupaṇo nāma paṃcamaḥ sargaḥ samāptaḥ || 5 || śrī rāmo jayati || śrīḥ ||(fol. 5v11)

|| iti śrīraghuvaṃśe mahākāvye kālidāsakṛtau paṃcamaḥḥ sarggaḥ ||    || (fol. 7v8)

Microfilm Details

Reel No. A 1347/16

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 14-10-2003