A 1347-7 Naiṣadhacarita

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1347/7
Title: Naiṣadhacarita
Dimensions: 30 x 13 cm x 24 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1436
Remarks:

Reel No. A 1347-7

Inventory No. 98430

Title [Naiṣadhīyacaritaṭīkā]

Remarks

Author Śrīnātha

Subject Kāvya

Language Sanskrit

Reference BSP 2, p. 86, no. 165 (1/1436); SSP, p. 77a, no. 2906.

Manuscript Details

Script Newari

Material paper

State complete

Size 30.0 x 13.0 cm

Binding Hole

Folios 24

Lines per Folio 13

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1436

Manuscript Features

The manuscript contains only the first sarga of the text.

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

śrīman nārāyaṇaṃ natvā kāvye śrīharṣanirmmite |
prakāśanaṃ yathāprajñaṃ śrīnāthena vidhīyate ||

praṇamya maulinā vandyān sam(2)pradāyavidaḥ śataḥ
tyājaṃ tyāja svasadvākyaṃ sad alpam api likhyate ||

ye ⟨t⟩ padārtham ajānanto vṛthā vacanavistaraiḥ |
pūrayanti kaveḥ kāvyaṃ dhi(3)k tān paṇḍitamāninaḥ |

yad itthaṃ karaṭo gatvā sindhor upari kāyati |
tat kiṃ sa vetti gāmbhiryaṃ ratnāni ca tadāśaye || (fol. 1v1–3)

End

adhigatya || so ʼpi dvijo haṃsas tam ānandam avindata | labhata taṃ kaṃ vacasām api gocare | viṣayaḥ yaḥ na kiṃ kṛtvā tat tasmāt jagatyāḥ pṛthivyā adhīśvarāt praṇatā śeṣasāmantāt rājño nalāt muktiṃ vimokam adhigatya prāpya kīdṛśāt puruṣeṣūttamāt || anyo pi dvijo brāhmaṇaḥ paribrāṭ tam anirvvacanīyam ānandaṃ vindate jagati īśvarāt (!) viṣṇor muktiṃ mokṣam adhigatya prāpya (1) ya ānando vacasām api na gocaro vākyathapārīṇa ity arthaḥ | ānanda (!) brāhmaṇo rūpa (!) kac (!) ca mokṣe pratiṣṭhitaṃ iti śruteḥ | vipradantā(2)ṇḍajā dvijāḥ | (fol. 24r10–24v2)

Sub-colophon

iti prathamasarggaḥ || (fol. 24r10)

Microfilm Details

Reel No. A 1347/7

Date of Filming 26-10-1988

Exposures 25

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 25-08-2005