A 1351-9 (Vālmīkīya)Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1351/9
Title: (Vālmīkīya)Rāmāyaṇa
Dimensions: 34 x 15 cm x 448 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 1/900
Remarks:


Reel No. A 1351-9

Inventory No. 100584

Title (Vālmīkīya)Rāmāyaṇa

Remarks Āraṇya-, Kiṣkindhā- and Uttarakāṇḍa

Author Vālmīki

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 34 x 15 cm

Binding Hole none

Folios 448

Lines per Folio 8

Foliation figures in both margins of the verso

Scribe Śrīrāma Upādhyāya

Place of Deposit NAK

Accession No. 1/900

Manuscript Features

  1. Āraṇyakāṇḍa (127 folios; folio number 95 is given twice; incomplete)
  2. Kiṣkindhākāṇḍa (128 folios; complete)
  3. Uttarakāṇḍa (193 folios; complete)

Excerpts

Beginning 1

||  || śrirāma jaya ||  ||

praviśya tu mahāraṇyaṃ daṇḍakāraṇyam ātmavān |
rāmo dadarśa durdharṣam tāpasāśramamaṃḍalaṃ |
kuśacīraparikṣiptaṃ brāhmyā lakṣmyā samāvṛtaṃ |
yathā pradīptaṃ dudarśaṃ gagane sūrya maṃḍalaṃ |
śaraṇyaṃ sarvabhūtānāṃ susamṛddhājiraṃ sadā |
mṛgair bahubhir ākīrṇaṃ pakṣisaṃghaiḥ samāvṛtaṃ |
pūjitaṃ copanṛttaṃ ca nityam apsarasāṃ gaṇaiḥ |
viśālair agniśaraṇaiḥ srugbhāṃḍair ajinaiḥ kuśaiḥ |
samidbhis toyakalaśaiḥ phalamūlaiś ca śobhitaṃ |
āraṇyaiś ca mahāvṛkṣaiḥ puṇyaiḥ svāduphalair vṛtaṃ | (fol. 1v1–5)

Sub-colophon 1

ity ārṣe rāmāyaṇe āraṇyakāṃḍe ṣaṭsaptatiḥ sargaḥ || (fol. 126r1)

End 1

sakhībhir iva saṃyuktāṃ latābhir anuveṣṭitāṃ |
kinnaroragagaṃdharvayakṣarākṣasasevitāṃ |
nānādrumalatākīrṇāṃ śītavārinidhiṃ śubhāṃ |
padmasaugaṃdhikais tāmrāṃ śuklāṃ kumudamāṃḍalaiḥ |
nīlāṃ kuvalayavyūhair bahuvarṇāṃ (fol. 126v6–8)

Beginning 2

||  || śrīrāma jaya ||  ||

sa tāṃ puṣkariṇīṃ gatvā padmotpala(jha)ṣākulāṃ |
rāmaḥ saumitrisahito vilalāpākuleṃdriyaḥ |
tatra dṛṣṭvaiva tāṃ harṣād iṃdriyāṇi cakaṃpire |
sa kāmavaśam āpannaḥ saumitrim idam abravīt |
saumitre śobhate paṃpā vaiḍūryavimalodakā |
phullapadmotpalavatī śobhitā vividhair drumaiḥ | (fol. 1v1–3)

End 2

niḥśvasadbhis tadā tais tu bhujaṃgair ardhaniḥsṛtaiḥ |
sapatāka ivābhāti sa tadā dharaṇīdharaḥ |
ṛṣibhis trāsasaṃbhrāṃtais tyajyamānaśiloccayaḥ |
sīdan mahati kāṃtāre sārthahīna ivādhvagaḥ |

sa vegavān vegasamāhitātmā
haripravīraḥ paravīrahaṃtā |
manaḥ samādhāya mahānubhāvo
jagāma laṃkāṃ manasā manasvī ||    || (fol. 128r1–2)

Colophon 2

ity ārṣe rāmāyaṇe vālmīkīye kiṣkiṃdhākaṃḍe catuḥṣaṣṭitamaḥ sargaḥ ||    ||
samāptaṃ cedaṃ kiṣkiṃdhākāṃḍaṃ ||    || (fol. 128r2–3)

Beginning 3

||  || śrīrāma jaya ||  ||

prāptarājyasya rāmasya rākṣasānāṃ vadhe kṛte |
ājagmur ṛṣayaḥ sarve rāghavaṃ prati naṃdituṃ |
kauśiko tha yavakrīto raibhyaś canala(!) eva ca |
kaṇvo medhātitheḥ putraḥ pūrvasyāṃ diśi ye (sl)itāḥ | (fol. 1v1–2)

End 3

etad ākhyānam avyagraḥ prabhaviṣṇoḥ paraṃ dvijaḥ |
kṛtavān pracetasaḥ putro vālmīkir munisattamaḥ |
evam etad yathāvṛttaṃ samutthāya samāhitaḥ |
saṃdhyāyām aparāhne ca vācayan nāvasīdati |

gavāṃ śataṃ sakanakaśṛṃgiṇīṃ dadad
dine x<ref>These lines belong to the stanza in Rucirā metre at the end.</ref>

śṛṇvan khyātiṃ ca kīrttiṃ ca dharmārthau ca samaśute |
rāmāyaṇaṃ govisargge madhyāhne vā samāhitaḥ |

x dine ceha(!) phalaṃ samāpnuyāt |
tad āpnuyād vigatabhayo bahuśrutaḥ
paṭhennuyo(!) daśarathaputrasaṃbhavaṃ ||    || (fol. 193r1–4)

<references/>

Colophon 3

ity ārṣe rāmāyaṇe vālmīkīye śrīmaduttarakāṃḍe svarggārohaṇaṃ nāma saptamaḥ kāṃḍaḥ samāptaḥ ||    ||
liṣāpitaṃ rāma-upādhyāyena likhitaṃ kavala(!) ||    ||    || (fol. 193r4–5)

Microfilm Details

Reel No. A 1351/9

Date of Filming 17-11-1988

Exposures 468

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MD

Date 25-07-2013