A 1365-5 Kārtavīryodaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1365/5
Title: Kārtavīryodayamahākāvya
Dimensions: 31.5 x 12.7 cm x 105 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3266
Remarks:

Reel No. A 1365-5

Title Kārtavīryodaya

Author Sukṛtidatta

Subject Kāvya

Language Sanskrit


Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.5 x 12.7 cm

Binding Hole

Folios 105

Lines per Folio 9

Foliation figures in the right margins of the verso

Date of Copying

Place of Deposit NAK

Accession No. 5-3266

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

kṛpāpārāvārollasadamadakallolasubhagāś
caturvargastomārpaṇapaṇakṛtāṃmo(?)kṛtikalāḥ ||
harabrahmādīnāṃ pratidinam alaṃ kāṃkṣitatarāḥ
kaṭākṣās tāriṇyā mama vidadhatāṃ vighnaśamanam || 1 ||

indīvaracchandakasundarāṅgaṃ <ref>unmetrical</ref>
dorbhiś caturbhir abhirājitam astabhīti ||
tārābhidhānam amalaṃ hṛdaye mamāstu
trailokyatāpaśamane prasitaṃ mahas tat || 2 ||

yan nāma vāmaguṇadāmasurāmakīrttir (?)
adyāpi bhūmivalayaṃ vimalīkaroti ||
tasyārjjunasya caritaṃ mahitaṃ yathādhi
saṃkīrttayāmi nijabuddhiviśodhanāya || 3 ||

yac cintanaṃ harati cetasi jātamātraṃ
durdhyānam āśu vitaraty api cittaśuddhim ||
saṃśodhayenn(!) iha giraṃ nijakīrttinīm(!) me
tacchāmayo hasa hariḥ kṛtavīryyajanmā (?) || 4 || (fol. 1v) <references/>

Sub-Colophons

iti śrīsukṛtidattaviracite mahākāvye kṣemāṃke māhiṣmatīvarṇanaṃ nāma prathamaḥ sargaḥ || 1 || ❁ || śrī || (fol. 4r7-8)

iti śrīsukṛtidattaviracite kṣemāṃke kārttavīryyodaye mahākāvye dattāramagamanaṃ nāma dvitīyaḥ sargaḥ || 2 || (fol. 7r8-9)

kāvye smin kṛtavīryyasūnucarite sarggas tṛtīyo gataḥ || 3 || ❁ || śrīḥ || || (fol. 10v6-7)

iti caturthaḥ sargaḥ || 4 || śriḥ || || (fol. 16r2)

iti śrīsukṛtidattaviracite kārttavīryyodaye mahākāvye kārttavīryyavidyāvāptir nāma paṃcamaḥ sargaḥ || 5 || ❁ || (fol. 20v5-6)

etc. etc.

End

ciraṃ jaya turaṃ jaya jvalam idaṃ sukāvyaṃ budhān
sudeva vasudhātale bhavatu miṣṭam iṣṭaṃ nṛṇām ||
mayīva pariśīlanaśramayute sya marttyāntare
patantu karuṇādṛśo bhuvanatārikāyādbhutam || 36 ||

āsīc chrīkṛtavīryyabhūpativaro māhiṣmato(!)pattane
lebhe so rjjunasaṃjñakaṃ ca tanayaṃ dattopadeśād dharim ||
tam vavre tha vidarbhabhūpatisutā tau dampatī saptasu
dvīpeṣv abdhiṣu cecchayā vyaharatāṃ vṛttāntam etac chivam || 37 || (fol. 105r3-6)

Colophon

Microfilm Details

Reel No. A 1365/5

Date of Filming 18-04-1989

Used Copy Berlin

Type of Film positive

Catalogued by AM

Date 06-06-2012