A 1365-7 Vāgbhaṭa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1365/7
Title: Vāgbhaṭa
Dimensions: 42 x 8.8 cm x 139 folios
Material: paper?
Condition: damaged
Scripts: unknown
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/1057
Remarks:


Reel No. A 1365/7

Inventory No. 104825

Title Vaṇgasena-Cikitsāsāra

Remarks

Author

Subject Āyurveda

Language Sanskrit

Text Features This text explains about treatment of vāta, pitta, kapha, kāsa etc.

Manuscript Details

Script Newari

Material Nepali paper

State Incomplete and damaged

Size 42.0x8.8cm

Binding Hole

Folios 139

Lines per Folio 8

Foliation Numerals are in right margins of verso side.

Date of Copying saṃvat 792

Place of Copying kūhncā vihāra

Place of Deposit NAK

Accession No. 4-1057

Manuscript Features

This text has damaged by rats and text is incomplete.

Excerpts

Beginning

/// varaṃ ||

vasāmarjja ca vātaghnau valāyaṃstu kaphapradau |

mātsāruga svarupo ravidyāt medopittpi ca

kaudalī vṛkaśī guvi śleṣmala śubhadhūlakaḥ ||

tailavarjja ||

dīpanaṃ rocanaṃ madyaṃ tīkṣṇoṣṇaṃ tuṣṭI puṣṭidaṃ ||

sasvādū(!) tikta kaṭūkāmla pāka rasaṃsana ||

sa kaṣāyaṃ svarāraupya pratibhāvatu vṛllaghū ||

naṣṭanidrātinidrasyāhitapiktā(!)su dūṣaṇaṃ || (fol.8r1-2)


End

viḍaṃgādi trayaṃ samāṅgaṃ kṛtvā cūrṇayattataḥ ||

( ajayamāyuktena sahāṣkana )

cakṣuṣaṃ candanaṃ deya prakṣālanamityarthaḥ |

candanaghṛtānyāśca sadā lepanaṃ |

mayūramāṃsena sahājyena paprasādyānāmiti |

evamavamāvagadaḥ sarvva viṣāpaha sarvvatrasyevamathaḥ || (fol.208v6-7)


Colophon

iti iti vyādimatevaṃ(!) ca draṣte(!)

gadāgada(!) vidhāna sarvvagarayoga rogacikitsā samāptā || ❁ || iti sarvvarogacikitsāyāṃ vāgbhaṭtanāma pustakaṃ samāptamiti ||    ||amvat 792 māghamā…….dasi(!) pra catirddaśyāstithau pūṣa(!) nakṣatra saubhagya yoge bṛhaspativāsare thva kūhnucā vāhāra(!) gṛhe bhiṣak dhannontari brahmānandasya rikhit(!) ardha(!)bhāge paramānandasya (fol.208v7-8)

Microfilm Details

Reel No. A 1365/7

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 28-08-2003

Bibliography