A 1373-18 Amarakośa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1373/18
Title: Amarakośa
Dimensions: 24.7 x 10.5 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 6/2517
Remarks:

Reel No. A 1373-18

Inventory No. 90084

Title Amarakoṣa

Remarks

Author Amarasiṃha

Subject Kośa

Language Sanskrit

Text Features tṛtīyakāṇḍa

Manuscript Details

Script Devanagari

Material paper

State incomplete, available fols. 19–43

Size 24.7 x 10.5 cm

Binding Hole

Folios 25

Lines per Folio 6

Foliation figures in lower right-hand margin on theverso under the word śrīḥ

Place of Deposit NAK

Accession No. 6/2517

Manuscript Features

Notes added on the margin,

Excerpts

Beginning

-klādaus tu tau varṇantu [[vā ']]kṣare || 52 ||

aruṇo bhāskarepi syād varṇabhede pi ca triṣu ||
sthāṇu[[ḥ]] śarvopy a(2)thadroṇaḥ kāke pyājau rave raṇaḥ || 53 ||

grāmaṇīr nāpite puṃsi śreṣṭhe grāmādhipe triṣu ||
ūrṇā me (3)ṣādilomni syād āvartte cāntarā bhruvoḥ || 54 ||

hariṇī syān mṛgī hemapratimā haritā ca yā ||
(4) triṣu pāṃḍau ca hariṇaḥ sthūṇā stambhe pi veśmanaḥ || 55 ||

tṛṣṇā spṛhā pipāse dve jugupsākaruṇe (5) ghṛṇe ||
vaṇikpathe ca vipaṇiḥ su[[rā]] pratyak ca vāruṇī || 56 || (fol. 19r1–5)

End

bahubrīhir adiṅnāmnām unneyaṃ tad udāhṛtaṃ ||
(3) guṇadravyakri[yā]yogopādhibhiḥ (!) paragāminaḥ || 33 ||

kṛtaḥ karttaryasaṃjñāyāṃ kṛtvāḥ karttari karma((4))ṇi ||
aṇādhyantās tena raktādyarthe nānārthabhedakāḥ || 34 ||

ṣaṭ saṃjñakāstriṣusamā yuṣma(5)d asma[t] (!) tiṅavyayaṃ ||
paraṃ virodhe śeṣan tu jñeyaṃ śiṣṭaprayogataḥ || 35 || (fol. 43r2–5)

Colophon

iti liṃgādisaṃgraha(6)vargaḥ ||    ||

ity amarasiṃhakṛtau nāmaliṃgānuśāsane ||
sāmānyakāṃḍastṛtīyaḥ sāṃga eva (1) samarthitaḥ ||
ity amarakośeṃ (!) tṛtīyakāṇḍaḥ ||    || ○ ||    ||    ||    ||    ||    ||    ||    ||    ||    ||    ||    || (fol. 43r5–43v1)

Microfilm Details

Reel No. A 1373/18

Date of Filming 10-07-1989

Exposures 30

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 01-02-2006