A 1376-14 Raghuvaṃśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1376/14
Title: Raghuvaṃśa
Dimensions: 26 x 10.4 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 6/2749
Remarks:


Reel No. A 1376-14

Inventory No.: 100365

Reel No.: A 1376/14

Title Raghuvaṃśa and Sañjīvinī

Remarks Sañjīvinī is a commentary on Raghuvaṃśa

Author Kālidāsa and Mallinātha

Subject Kāvya

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

MaterialNepali paper

State incomplete

Size 26.0 x 10.4 cm

Folios 16

Lines per Folio 9–11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ra. vaṃ. ṭī. sa. and in the lower right-hand margin under the word rāmaḥ

King

Place of Deposit NAK

Accession No. 6/2749

Manuscript Features

The MS contains the text from the beginning to the end of the seventh sarga.

Folio numbers on the left-hand side start with 127 and folio numbers on the right-hand side start with 1.

Excerpts

«Beginning of the root text:»

athopayantrā sadṛśena yuktāṃ

skandena sākṣād iva devasenāṃ |

svasāram ādāya vidarbhanāthaḥ

purapraveśābhimukho babhūva || 1 || (fol. 1v4–5)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ || ❖ ||

bhajemahe niyāmaikaṃ muhur anyaṃ payodharaṃ ||

mārgantaṃ bālam ālokyāśvāsayantau hi daṃpatī ||

atheti || atha vidharbhanātho bhojaḥ sadṛśenopayaṃtrā vareṇa yuktām ata eva [[sākṣāt pratyakṣam]] sākṣāt pratyakṣatulyayor ity amaraḥ skaṃdena yuktāṃ devasenābhi vad eva [[senānāma devendra]]putrī indrasutā skaṃdapatnī tām iva sthitāṃ svasāraṃ bhiginīm indumatīm ādāya gṛhītvā purapraveśābhimukho babhūva || 1 || (fol. 1v1–3, 7–9)

«End of the root text:»

prathamaparigatārthas taṃ raghuḥ saṃnivṛttaṃ

vijayinam abhinandya ślāghyajāyāsametam |

tadupahitakuṭumbaḥ śāntimārgotsuko ʼbhūn-

nahi sati kuladhurye sūryavaṃśyā gṛhāya || 71 || ❖ || (fol. 16v3–4)

«End of the commentary:»

pratham iti || prathamam ajāgamanāt prāg eva parigato jñāto vivāhavijayarūpo artho ʼpi yena saḥ prathamaparigatārtho raghuḥ vijayinaṃ ślāghyajāyāsametaṃ sannivṛttaṃ tam abhinaṃdya tasmin jane upahitakuṭuṃbaḥ sutavinyastabhīru iti yājñavalkyasmaraṇād iti bhāvaḥ śāṃtimārge mokṣamārge utsuko ʼbhūt | tathā hi sūryavaṃśyāḥ sūryakulodbhavāḥ kuladhurye kuladhuraṃdhareti | gṛhāya gṛhasthāśramāya na bhavaṃti || 71 || (fol. 16v1–2, 5–6)

«Sub-colophon of the root text:»

iti śrīraghuvaṃśe mahākāvye kālidāsakṛtau rājavijayo nāma saptamaḥ sargaḥ 7 || ❖ || || (fol. 16v4)

«Sub-colophon of the root text:»

iti śrīmahopādhyāyakolācalamallināthasūriviracitāyāṃ raghuvaṃśyākhyāyāṃ saṃjīvinīsamākhyāyāṃ saptamaḥ sarggaḥ || 7 || ❖ || (fol. 16v6)

Microfilm Details

Reel No.:A 1376/14

Date of Filming 23-07-1989

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 14-09-2009

Bibliography