A 1376-17 Nītikathāsaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1376/17
Title: Nītikathāsaṅgraha
Dimensions: 24 x 11 cm x 37 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 6/2737
Remarks: subject uncertain;


Reel No. A 1376-17

Inventory No.: 98857

Reel No.: A 1376/17

Title #Nītikathāsaṅgraha

Subject Nīti

Language Sanskrit

Manuscript Details

Script Devanagari

MaterialNepali paper

State incomplete, damaged

Size 24.0 x 11.0 cm

Folios 37

Lines per Folio 10

Foliation figures in the middle of the right-hand margins on the verso

Place of Deposit NAK

Accession No. 6/2737

Manuscript Features

The available folios are fols. 52–88.

Excerpts

Beginning

citrapaṭaṃ rājakulam āgatya kumārīṃ darśayāmāsa | kumārī taṃ dṛṣṭvā pūrvajanmavṛttāṃ taṃ smṛtvā roditi sma | tāṃ ca rudaṃtīṃ dṛṣṭvā | śaśilekhovāca | ka(!)mārī bhavatyā kim iti rudyate | re pāpa citrapaṭadhārakadhūrttaṃ kiṃ darśitavān asi | yena matvāminyāś citasi kaṣṭam udyate | kumārikovāca | sakhi na vaktavyā paruṣāvāg asmai | nāyaṃ pāpī na vā dhūrttaḥ kiṃtu mama prāṇanāthoyam eveti jā⟨nā⟩nīhi | (fol. 52r, 1–4)

End

puruṣo vā vidagdhaḥ kathaṃ paricetavyaḥ kim avidagdhasya durātmanaḥ saṃbhogena | tad idānīṃ kim api na saṃbhavati | dṛṣṭaś ca mayaikāṃte vartamānaḥ satpuruṣalakṣaṇasaṃpannaḥ puruṣo yuvā sa tu sanyāsī | devy uvāca | āḥ kvāsti | sakhyuvāca | śaṃbhor āyatane | devy uvāca | ehi tatraiva ga[c]chāvaḥ | sakhy uvaca | tatra gatam aprayojakaṃ | sa yuvāpi jiteṃdriyaḥ kathaṃ rasikasaṃpradāye ṣa (!) vartayitavyaḥ | devy uvāca | aho yuvā kathaṃ na rasikaḥ syāt | tathā hi | paśyāmi kaṃcid bhavanatrayepi nānyaṃ harāt kāmajaye pravīṇaṃ | datvā śivāyai sakale varārddhaṃ haropi heraṃvapitā babhūva | sakhy uvāca | devi bhadraṃ vadasi (fol. 88v5–10)

«Sub-colophons:»

ity upavidyakathā samāptā || (fol. 52v2)

iti gītavidyakathā samāptā | (fol. 53v9)

iti nṛtyavidyākathā samāptā | (fol. 55r7)

iti indrajālavidyakathā samāptā | (fol. 56r3–4)

iti pūjitavidyakathā | (fol. 56v3–4)

iti avasannavidyakathā | (fol. 58r10)

ity avidyakathā samāptā || || (fol. 59v1)

iti khaṇḍitavidyakathā | 28 | (fol. 60r4)

iti hāsavidyakathā | (fol. 61v6)

iti sātvikakathā samāptā | (fol. 64r2)

iti tāmasakathā (fol. 64v8)

ity anuśayikakathā samāptā || ❖ || (fol. 67v2–3)

iti mahechakathā samāptā | ❖ | (fol. 68v7)

iti mūḍhakathā samāptā | ❖ | (fol. 69v7)

iti bahvāsakathā || 35 || (fol. 70v10)

iti sāvadhānakathā | 36 | (fol. 71v7)

ity anukūlakathā samāptā | ❖ | (fol. 74r6)

dakṣiṇakathā samāptā || (fol. 75v8)

iti vidagdhakathā | (fol. 79r2)

iti dhūrthakathā | (fol. 81r2)

iti ghasmarakathā || (fol. 85r2)

iti niraṃdhīkathā || (fol. 87v4)

Colophon

Microfilm Details

Reel No.:A 1376/17

Date of Filming 23-07-1989

Exposures 43

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 18-09-2009

Bibliography