A 1376-2 Raghuvaṃśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1376/2
Title: Raghuvaṃśa
Dimensions: 25.5 x 9.5 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 6/2748
Remarks:


Reel No. A 1376-2

Inventory No.: 100362

Reel No.: A 1376/2

Title Raghuvaṃśa and Sañjīvinī

Remarks Sañjīvinī is Mallinātha's commentary on Kalidāsa's Raghuvaṃśa

Author Kālidāsa and Mallinātha

Subject Kāvya

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

MaterialNepali paper

State incomplete

Size 25.5 x 9.5 cm

Folios 27

Lines per Folio 9–12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ra. vaṃ. ṭī. and in the lower right-hand margin under the word rāmaḥ

Date of Copying ŚŚ 1476

King

Place of Deposit NAK

Accession No. 6/2748

Manuscript Features

The MS contains first sarga of the Raghuvaṃśa.

Left-side foliation starts with 24 and right-side foliation starts with 1.

Hand-writing of fols. 2r–9v is different from the hand-writing of the rest of the folios.

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ

vāgarthāv iva saṃpṛktau vāgarthapratipattaye

jagataḥ pitarau vaṃde pārvatīparameśvarau 1 (fol. 2r6)

«Beginning of the commentary:»

śrīgaṇapataye namaḥ || ||

mātāpitṛbhyāṃ jagato mano vāmārddha⟪candraye⟫[[jānaye]] ||

sadyo dakṣiṇadṛkpātasaṃkucad vāmadṛṣṭaye || 1 ||

anantarāya timiropaśāntaye śāntapāvanam aciṃtyavaibhavam ||

tannaraṃ vapuṣi kaṃjaraṃ mukhe manmahe kim api tumdilammahaḥ || 2 || (fol. 1v1–2)

«End of the root text:»

satyām api ta[paḥ]siddhau niyamāpekṣayā muniḥ ||

kalpavit kalpayāmāsa vanyām evāsya saṃvidhāṃ || 94 ||

nirdiṣṭāṃ kulapatinā sa parṇaśālām

adhyāsya prayataparigrahadvitīyaḥ |

tacchiṣyādhyayananiveditāvasānāṃ

saṃviṣṭaḥ kuśaśayane niśāṃ nināya || ❖ || (fols. 26v6, 27r4–5)

«Sub-colophon of the root text:»

iti śrīraghuvaṃśe mahākāvye kālidāsakṛtau vaśiṣṭāśramagamano nāma prathamaḥ sargaḥ || ❖ || (fol. 27r5–6)

«Sub-colophon of the commentary:»

iti śrīmahopādhyāya kolamalamallināthasūriviracitāyāṃ raghuvaṃśasamākhyāyāṃ saṃjīvinyāṃ prathamaḥ sargaḥ || ❖ || (fol. 27r7–8)

«Colophon of the commentary:»

dviṣaṇnagendrasaṃmite śakeṅganāgateruṇe |

lilekhakāvyapustakaṃ saṭīkakaṃ dvijāgraṇīḥ

śāstreṣu bhraṣṭā kavayo bhavaṃti tatrāpi naṣṭā tu purāṇyabhaṭṭāḥ |

tatrāpi naṣṭā kṛṣim āśrayaṃti kṛṣīcyutā bhāgavatā bhavaṃti || 1 ||

malayācalasaṃbhūte madaṃ vahati mārute ||

niniṃda kāmini kāmin vānarān yāminimukhe || 1 ||

śrīrāmacandraya namaḥ | śrīsarasvatyai namaḥ || śrīgurubhyo namaḥ || (fol. 27r8–11)

Microfilm Details

Reel No.:A 1376/02

Date of Filming 21-07-1989

Exposures 31

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 31-08-2009

Bibliography