A 1376-4 Kumārasambhava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1376/4
Title: Kumārasambhava
Dimensions: 24 x 10 cm x 30 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 6/2763
Remarks:

Reel No. A 1376-4

Inventory No. 96730

Title Vyākhyāsudhā

Remarks a commentary on the Kumārasambhava of Kālidāsa

Author Raghupati

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 24.0 x 10.0 cm

Binding Hole

Folios 30

Lines per Folio 8

Foliation figures in the extreme lower right-hand margin on the verso; Folio numbers are given also in the middle of right-hand and left-hand margins on the verso which starts from 150. Some folios do not have folio numbers.

Place of Deposit NAK

Accession No. 6/2763

Manuscript Features

The MS contains only the commentary. The text in this MS begins from the commentro on the first śloka of seventh sarga and ends on the commentary of the last śloka of the sarga.

Excerpts

Beginning

||    || atheti || athānantaraṃ himavān suta(!)yā gauryā vivāhasya dīkṣāyajñas tasya vidhānaṃ vidhim anutiṣṭhad akṛtasametabandhuḥ saṅgatamitrasujanavarggaḥ san kutra oṣadhīnām adhīpasya candrasya vṛddhau satyāṃ śuklapakṣe ity arthaḥ na yāti prāṇastyāt yāmitro yogabhedas tasya guṇenānvitāyāṃ tithau ca satyāṃ yadvā saptamaraṇistho bṛhaspatir yāmitraḥ yad vā samasaptakalagnastho yatra bṛhaspatiḥ sa yāmitraguṇaḥ yatra samadṛṣṭyāṃ bṛhaspatiḥ paśyatīty arthaḥ yadvā yāmiḥ sūsṛkulastriyor iti koṣaḥ tāṃ sūsāraṃ kulastriyaṃ vā trāyate yaḥ saṃyāmitro jāmātaiva tadguṇānvitāyāṃ tithāv ity arthaḥ || (exp. 3, 1–5)

End

nava || tatra kautukāgāraḥ iśo haraḥ prathamāḥ syuḥ pāriṣadāḥ teṣāṃ mukhavikārair gaurī hāsayāmāsa hasitavān gūhaṃ yathā syād evaṃ anena salajjatvaṃ dhvanitam iti kīdṛśīṃ nūtanavivāhalajjaiva bhūṣaṇaṃ yasyās tāṃ ata eva sahajato na sahatītyāśayo hāsane tena hareṇa kṛta ākṣepa uttolanaṃ yasya tādṛśaṃ vadanaṃ mukham apaharantī śayanasakhībhyopi śayane sahāyābhyopi kathañcit kaṣṭasṛṣṭyā dattā vāg yāsāṃ tāṃ || ślokadvayasyāsya mālinīcchandaḥ || sargasyopajāticchandaḥ ||    || (exps. 32b4–8)

Sub-colophon

iti vyākhyāsudhāyāṃ saptamaḥ sarggaḥ ||    || śubham astu sarvvadā ||    || śrībhavānyai || (exp. 33, 1)

Microfilm Details

Reel No. A 1376/4

Date of Filming 21-07-1989

Exposures 34

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 02-09-2009