A 1377-19 Kirātārjunīya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1377/19
Title: Kirātārjunīya
Dimensions: 28.5 x 11.8 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 6/2738
Remarks: w ṭīkā, sarga 2; = A 1375/1


Reel No. A 1377-19 Inventory No. 96456

Title Kirātārjunīya

Author Bhāravī

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.5 x 11.8 cm

Folios 5

Lines per Folio 7–14

Foliation figures in both margins on the verso, in the right under the abbreviation ki.ṭī.dvi., and in the right under the word śiva in different cases

Place of Deposit NAK

Accession No. 6/2738

Manuscript Features

On the cover-leaf is the title kirātārjunīyam dvitīya sarga that is probably by second hand.

Excerpts

«Beginning of the root text:»

iti darśitavikriyaṃ sutaṃ marutaḥ kopaparītamānasaṃ ||

upasāṇtvayituṃ mahīpatir dviradaṃ duṣṭam ivopacakrame || 25 || ||

apavarjjitaviplave śucau hṛdayagrāhiṇi maṅgalāpade |

vimalā tava vistare girāṃ matir ādarśa ivābhidṛśyate || 26 || (fol. 8r5–6)

«Beginning of the commentary: »

itīti || ity uktarītyādidarśitā vikriyā vikāro vāgāraṃ ātma(!)kye yena taṃ kopa. parītamānasaṃ kopākrāṃtacittaṃ idaṃ viśeṣaṇadvayaṃ dvirade pi yojya[ṃ] marutaḥ sutaṃ bhīmaṃ mahī | yudhiṣtiro duṣṭaṃ dviradam iva | etenāsya śauryam eva na bu+ asti iti gamyate | upasāṃtvayituṃ anunetuṃ upacakrame pravṛttaḥ || (fol. 8r1–2)

«End of the root text: »

praṇatipravaṇān vihāya naḥ sahajapremanibaddhacetasaḥ ||

praṇamaṃti sadā suyo[[dha]]naṃ [pra]thame mānabhṛtāṃ na vṛṣṇayaḥ || 44 ||

suhṛdaḥ sahajas tathettare matam eṣāṃ na vilaṅghayanti ye |

vinayād iva yāpayāṃ(!)ti te dhṛtarāṣṭrātmajam ātmasiddhaye || 45 ||

abhiyoga imān mahībhujo bhavatā tasya ⁅ta⁆taḥ kṛtāvadheḥ |

pravighāṭayitā samutpatan haridaśvaḥ kamalākarān iva || 46 ||

upajāpasahān vilaṅghayan sa vidhātā nṛpatīn madoddhataḥ |

sahate na janoʼ pyadhaḥ kriyāṃ kimu lokādhikadhāma rājakam || 47 || (fol. 12v6–9)

«End of the commentary:»

asya suyodhanasyākarmaṇi ṣaṣṭhī  | bhavatā satā adhita iti śeṣaḥ || abhiyogaḥ ārdraḥ | abhimāna iti yāvat || abhiyogas tu śapathe syād ārdreva parābhave, iti viśvaḥ || imān pūrvoktān mahībhujo harid aśvaḥ uṣṇaraśmiḥ kamalākarān iva samu[t]patan udyatre(!)va praviṣthā†ṭapitā bhetsyati || ghāṭayate caurādikā †lanud† || bhaumādikasya tu mitāṃ hrasva iti hrasvatvaṃ syāt 46 atha naye dakṣiyakṣāstān pratyāha || upajāpeti || madoddhataḥ sa duryo ⟪madoddhataḥ sa duryo⟫ dhano nṛpatīn anyān nṛpān vilaṅghayan padād avamānayan sata iti sadāḥ(!) (fol. 11r10–12)

Microfilm Details

Reel No. A 1377/19

Date of Filming 31-07-1989

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 11-09-2009

Bibliography