A 1378-16(1) Śiśupālavadha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1378/16
Title: Śiśupālavadha
Dimensions: 35.5 x 8.8 cm x 6 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 6/2753
Remarks:


Reel No. A 1378-16 MTM Inventory No.: 102603

Title Śiśupālavadha

Author Māgha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 36.0 x 8.0 cm

Folios 5

Lines per Folio 6

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 6/2753

Manuscript Features

MS contains the chapter, begins from nearly to end of the daśamasarga and available up to mid of the dvādaśasarga

Excerpts

Beginning

-polaiḥ |

dadhrireva rabhacyutapuṣpāḥ

svedabindukusumānmalakāntāḥ (!) ||

yadyadeva ruruce rucirebhyaḥ

subhruvo rahasi tat tad akurvvan |

ānukūlikatayā hi narāṇā(2)m

ākṣipanti hṛdayāṇi (!) ramaṇyaḥ |

prāpya manmatharasād atibhūmiṃ

durvvahastanabharāḥ suratasya |

śaśramuḥ śramajalārdralalāṭa-

śliṣṭakeśam asitāyata keśyaḥ (3) || 80 || (exp. 2, fol. 59r1–3)

End

durddāntasustabhyanirastasādinaṃ (!)

sahāsahākāram alokayañ janaḥ |

paryāṇatas sra[[sta]]muro vilaṃbinas

turaṃgamaṃ vidrutam ekayā diśā ||

bhūbhṛdbhir apyaskhalitā (!) sa(6)munnatair

apahnuvānā saritaḥ pṛthūr api |

anvarthasaṃjñaiva paraṃ trimārggagā

yayāv asaṃkhyaiḥ pathibhiś camūr asau ||

trastau samāsannakareṇusūtkṛtān

niyantarivyākulamuktarajju-[ke] (exp.7t, fol. 66v5–6)

Colophon

iti māghakṛte māhākāvye śiśupālavadhe daśamaḥ sarggaḥ || (exp. 3 fol. 59v5)

Microfilm Details

Reel No. A 1378/16a

Date of Filming 24-11-1989

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 18-08-2006

Bibliography