A 1378-16(2) Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1378/16
Title: Bhagavadgītā
Dimensions: 35.5 x 8.8 cm x 6 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 6/2753
Remarks:


Reel No. A 1378-16 MTM Inventory No.: 102603

Title Bhagavadgītā

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 36.0 x 8.0 cm

Folios 1

Lines per Folio 7

Foliation none

Place of Deposit NAK

Accession No. 6/2753

Manuscript Features

«Complete transcript:»

-yauvanaṃ jarā |

tathā dehāntaraprāpter ddhīras tatra na muhyati ||

mātrāsparśās tu kaunteya śītoṣṇasukhaduḥkhadā |

āgamāpiyino [']nityās tāṃ (!) titikṣasva bhārata |

yaṃ hi na vyathayaṃtyete puruṣaṃ puruṣarsabha |

samaduḥkhasukhaṃ dhīraṃ so mṛtatvāya kalpate ||

nāsato vidyate bhāvo nābhāvo vidyate sataḥ |

ubhayor api dṛṣṭvantas tvanayos tattvadarśibhiḥ ||

avināśi tu tad viddhi yena sarvamidaṃ tatam |

vināśama⁅vya⁆yasyāsya na kaścit kartum arhasi ||

antavanta ime dehā nityasyoktāḥ śarīriṇaḥ |

anāśino [']prameyasya tasmād yuddhyasva bhārata ||

ya evaṃ vetti hantāraṃ ya⁅ścai⁆naṃ manyate hatam |

ubhau tau na vijānīto nāyaṃ hanti nihanyate (!) ||

na jāyate mṛyate vā kadācin

nāyaṃ bhūtvā bhavitā vā na bhūyaḥ

ajo nityaḥ śāśvato 'yaṃ purāṇo

na hanyate hanyamāne śarīre ||

vedā vināśinaṃ nityaṃ ya yenaṃ ajam avyayaṃ

kathaṃ saḥ (!) puruṣaḥ pārtha kaṃ ghātayati hanti kaṃ ||

vāsāṃsi jīrṇāni yathā vihāya

navāni gṛḥṇāti naro parāṇi

tathā śarīrāṇi vihāya jīrṇā-

ninyāti saṃjñāti navāni dehī ||

nainaṃ chiṃdaṃti śastrāṇi nainaṃ da- (exp. 7)

Microfilm Details

Reel No. A 1378/16b

Date of Filming 24-11-1989

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks text on the exposure 3b,

Catalogued by MS/SG

Date 18-08-2006

Bibliography