A 1378-20 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1378/20
Title: Bhagavadgītā
Dimensions: 23.2 x 9.2 cm x 48 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date: NS 834
Acc No.: NAK 1/1187
Remarks:


Reel No. A 1378-20 Inventory No. 91255

Title Śrīmadbhagavadgītā

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, missing fols.2v–4r, 14v–15r,

Size 23.2 x 9.2 cm

Folios 48

Lines per Folio 8

Foliation figures in the middle right-hand margin of the verso

Date of Copying NS 834

Place of Deposit NAK

Accession No. 1/1187

Manuscript Features

Excerpts

Beginning

❖ oṃ śrīgaṇeśāya namaḥ ||

gītā sugītā karttavyā kim anyaiḥ śāstravistaraiḥ

yā svayaṃ padmanābha(2)sya mukhapadmād viniḥsṛtāṃ (!) , iti ||

oṃ namo bhagavate vāsudevāya nama (!) || ||

dhṛtarāṣṭra uvāca ||

(3) dharmmakṣetre kurukṣetre samavetā yuyutsavaḥ ||

māmakāḥ pāṇḍavāś caiva kim akurvvata saṃjya || 1 || (fol. 1v1–3)

End

rājan saṃsmṛtya saṃsmṛtya saṃ(3)vādam imam adbhutaṃ ||

keśavārjjunayoḥ puṇyaṃ, hṛṣyāmi ca muhur muhuḥ || 76 ||

tac ca saṃsmṛtya saṃsmṛtya rū(4)pam atyadbhūtaṃ (hareḥ) ||

vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ || 77 ||

yatra yogeśvaraḥ (5) kṛṣṇo, yatra pārtho dhanurddharaḥ ||

tatra śrīr vijayobhūti (!) dhruvānītir matir mmama || 78 || (fol. 51r2–5)

Colophon

iti śrībha(6)vagadgītāsūpaniṣatsu bramhavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde mokṣasaṃnyāsayogo nā(7)māṣṭādaśodhyāyaḥ || || śrīkṛṣṇaprītir astu || saṃva (!) 834 pauṣaśukla 3 || || śubha || (fol. 51r5–7)

Microfilm Details

Reel No. A 1378/20

Date of Filming 26-11-1989

Exposures 52

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp.3

Catalogued by MS/SG

Date 21-08-2006

Bibliography