A 1385-13 ((Saṃkṣipta)Mūlarāmāyaṇakathā)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1385/13
Title: [(Saṃkṣipta)Mūlarāmāyaṇakathā]
Dimensions: 21 x 9 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 6/3164
Remarks:

Reel No. A 1385/13

Inventory No. 98338

Title Saṃkṣiptarāmāyaṇa

Remarks a.k.a Mūlarāmāyaṇa

Author

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, begins from the fol. 2r and available up to fol. 12v

Size 21.0 x 9.0 cm

Binding Hole

Folios 10

Lines per Folio

Foliation figure on the verso, in the upper left-hand margin under the marginal title saṃ. pta. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 6/3164

Manuscript Features

Excerpts

Beginning

-nasūyakaḥ ||
kaś ca vibhyati vedāś(!) ca jātaroṣasya saṃyuge || 4 ||

etad icchā(2)my ahaṃ śrotuṃ paraṃ kautūhalaṃ hi me ||
maharṣe tvaṃ samartho ʼsi jñātum evaṃ vidhaṃ na(3)raṃ || 5 ||

śrutvā caitat trilokajñō vālmīker nārado vacaḥ ||
śrūyatām iti (4)cāmaṃtrya prahṛṣṭo vākyam abravīt || 6 || (fol. 2r1–4)

End

devatābhyo varaṃ prā(2)pya samutthāpya ca vānarān ||
ayodhyāṃ prasthito rāmaḥ puṣpakeṇa suhṛdvṛta(3)ḥ || 86 ||

bharadvājāśramaṃ gatvā rāmaḥ satyaparākramaḥ ||
bharatasyāṃtike rāmo (4) hanumaṃtaṃ vyasarjayat || 87 ||

punar ākhyāyikāṃ jalpan sugrīvasahitas ta(5)dā ||
puṣpakaṃ tat samāruhya naṃdigrāmaṃ yayau tadā ||
naṃdigrāme jaṭāṃ hitvā bhrātṛ- (fol. 12v1–5)

Microfilm Details

Reel No. A 1385/13

Date of Filming 07-06-1990

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 26-11-2007