A 1385-39 Anaṅgaraṅga

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1385/39
Title: Anaṅgaraṅga
Dimensions: 24.3 x 12.3 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāmaśāstra
Date:
Acc No.: NAK 6/3190
Remarks:


Reel No. A 1385-39 Inventory No. 90136

Title Anaṃgaraṃga

Author Kalyāṇa Malla ?

Subject Kāmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State incomplete

Size 24.3 x 12.3 cm

Folios 40

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation anaṃga. and in the lower right-hand margin under the word guruḥ.

Owner / Deliverer

Place of Deposit NAK

Accession No. 6/3190

Manuscript Features

two exposures of the fols. 26v–27r

available fols.: 1–30, 32–41

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atilalitavilāsaṃ viśvaceto nivāsaṃ

samarakṛtavikāśaṃ saṃbarākhyapraṇāśaṃ

ratinayanavirāmaṃ saṃtataṃ vābhirāmaṃ

prasabhavijitavāmaṃ śarmadaṃ naumi kāmaṃ || 1 ||

lodīvaṃśāvataṃso hataripuvanitānetravāriprapūra-

prādurbhūtāṃ susiṃdhoḥ śamitaparayaśo līlayā pāvitaś ca ||

tatputraḥ khyātakīrtter ahamadanṛpateḥ kāmasiddhāṃtavidvān

jīyāc chrīlāḍaravānaḥ kṣitipatimukuṭair dhṛṣṭapādāraviṃdaḥ || 2 || (fol. 1v1–5 )

End

suciditaparamārthaḥ kāmaśāstrasya vidvān

vividharativinodaiḥ kāminīnāṃ manāṃsi

anudinam anurāgād vyaṃjayed yaḥ salīlaṃ

phalam avikalam eva prāpnuyāj janmanaḥ saḥ || 59 ||

yāvat chaṃkaramauligāsuranadī gaurī tadarddhāṃgagā

yāvat premavatī payodhitanayā vaikuṇṭhasaṃge ratā ||

vedābhāsarato viriṃcir api bhūr yāvad dineśaḥ śaśī

bhūyāt tāvad anaṃgaraṃgaka iti prītyai sadā kāmināṃ || 60 || (fol. 41v2–6 )

Colophon

ity anaṃgaraṃgaḥ samāptaḥ || || śubham bhūyāt sarvadā || || (fol. 41v7 )

Microfilm Details

Reel No. A 1385/39

Date of Filming 10-06-1990

Exposures 44

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 29-07-2008

Bibliography