A 1389-33 Amarakośa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1389/33
Title: Amarakośa
Dimensions: 30.5 x 10 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 6/3045
Remarks:


Reel No. A 1389-33

Inventory No.: 90075

Title Amarakośa

Author Amarasiṃha

Subject Kośa

Language Sanskrit

Text Features Prathamakāṇḍa, up to nāṭyavarga

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 30.5 x 10.0 cm

Folios 12

Lines per Folio 7

Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title; a. ko and rāma

Place of Deposit NAK

Accession No. 6/3045

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrīsarasvatyai namaḥ ||

oṃ bhagavate vāsudevāya || ||

yasya jñāna dayāsiṃdhor agādhasyāanaghāguṇāḥ |

sevyatām akṣayo (2) dhīrāḥ, saśriye cāmṛtāya ca || 1 ||

samāhṛtyānyataṃtrāṇi saṃkṣiptaiḥ pratisaṃskṛtaiḥ ||

saṃpūrṇam ucyate vargair nāmaliṃgānuśāsanam || 2 ||

prāya(3)śo rūpabhedena sāhacaryāc ca kutracit ||

strīpuṃsapuṃsakaṃ jñeyaṃ, tad viśeṣavidhiṃ (!) kvacit || 3 ||

bhedākhyānāya na dvaṃdvo naikaśeṣo na saṃkara(4)ḥ ||

kṛto tra bhinnaliṃgām anuktānāṃ kramād ṛte || 4 || (fol. 1v1–4)

Colophon

iti nāṭyavargaḥ || (fol. 14r7)

End

vipra(5)laṃbho visaṃvādo 2 liṃganaṃ (!) skhalanaṃ same 2 |

syān nidrā śayanaṃ svāpaḥ svapnaḥ saṃveśa ity api 5 ||

taṃdrī pramīlā 2 bhrakuṭir bhrukuṭi(6) bhrūkuṭis triyaḥ 3 ||

adriṣṭiḥ (!) syād asaumyakṣṇi (!) 2 saṃsiddhi prakṛtī tv ime ||

svarūpaśca (!) svabhāvaś ca nisagaścā (!) 5 tha vepathuḥ |

kaṃpo 2 '(7)tha kṣaṇa uddharṣo mahad uddhava utsavaḥ 5 || || iti nāghnavargaḥ || ||

adhābhuvaṇapātāla (!) balisadmarasātalaṃ |

nāgaloko 5 tha– (fol. 14r4–7)

Microfilm Details

Reel No. A 1389/33

Date of Filming 11-06-1990

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 01-12-2005

Bibliography