A 1394-16 Amarakośa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1394/16
Title: Amarakośa
Dimensions: 29.6 x 12.2 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 6/3848
Remarks:


Reel No. A 1394/16

Inventory No. 90048

Title Amarakoṣaṭīkā

Remarks

Author

Subject Kośa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 30.0 x 12.0 cm

Binding Hole

Folios 16

Lines per Folio 9

Foliation figures on the verso

Place of Deposit NAK

Accession No. 6/3848

Manuscript Features

Excerpts

Beginning of the root text

|| śrīḥ ||
yasya jñāna dayāsiṃdhoragādhasyā naghāguṇāḥ ||
sevyatāmakṣayo dhīrāḥ saśriyecāmṛtāya ca || 1 ||

samāhṛtyānya taṃtrāṇI saṃkṣiptaiḥ pratisaṃskṛtaiḥ ||
saṃpūrṇamūcyate vargairnnāmasmiṃgānuśāsanam ||    || 2 || (fol. 2v4–5)

Beginning of the commentary

||    || śrīgaṇeśāya namaḥ ||    ||

vallavī vallavaṃ natvā giraṃ bhaṭṭojidīkṣitam ||
āmarevidadhe vyākhyāṃ munitrayamatānugāṃ || 1 ||
prārikṣita pratyūhāpanuttaye kṛtaṃ maṃgalaṃ śiṣyaśikṣārthamādau
nivavaṃdha yasyeti he anadhābhavadbhiḥ sadhīrāḥ sevyatāṃ || (fol. 1v1–2)

End of the root text

viṣṇurlekharyabhaḥ (!) śakraḥ śatamanyurddivasyatiḥ ||
sutrāmāgotrabhidvajrī (!) vāsavo vṛtrahā vṛṣā || 42 ||    || (fol. 16v7)

End of the commentary

vasorapatyamiti vā | daityānāṃ vāsaṃ vāti vā | vāgati gaṃdhanayoḥ | kaḥ vṛttatrahatavān | vrahmabhrūṇavṛtteṣu kkvip | varṣetivṛṣu secane | kaninyu vṛṣītikanin | vṛṣā tu vāsave | vṛṣabhe turage puṃsi | 46 (fol. 16v10–11)

Microfilm Details

Reel No. A 1394/16

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 3-09-2005