A 1394-17 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1394/17
Title: Rāmāyaṇa
Dimensions: 36 x 15 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date: NS 973
Acc No.: NAK 6/3534
Remarks:


Reel No. A 1394/17

Inventory No. 100615

Title Vālmīkīrāmāyaṇa Ādikāvya Pañcaviṃśatisarga

Remarks Adbhutarāmāyaṇa Uttarakāṇḍa

Author Vālmīki

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 36.0 x 15.0 cm

Binding Hole

Folios 2

Lines per Folio 10–15

Foliation figures on the verso; marginal title is a.rā.

Scribe Daivajña Kṛṣṇa

Date of Copying NS 973

Place of Deposit NAK

Accession No. 6/3534

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || śrīsarasvatyai namaḥ || śrīrāmacandrāya namaḥ ||    ||

nārāyaṇa namaskṛtya naraṃ caiva narottamaṃ ||
devīṃ sarasvatīṃ vyāsaṃ tatojayam udīrayet ||

namas tasmai munīndrāya śrīyutāya tapasvine ||
śāṃtāya vītarāgāya vālmīkāya mahātmane ||

rāmāya rāmacandrāya rāmabhadrāya vedhase ||
raghunāthāya nāthāya sītāyāḥ pataye namaḥ || (fol. 1v1–3)

End

vṛttāṃta saṃgrahaṃ cāpi paṭhitvā rāmabhaktimān ||
jāyate mūniśārdūla nātrakāryyā vicāraṇā ||

paṭhaṃti yo rāmacaritaṃ etat pnāti pāpāt sukṛtaṃ labhet ||
tirthebhiṣekaṃ samare jayaṃ ca sasarva yajñasya mahatphalaṃ ca ||

bhajebhyo nityam aciṃtyarupaṃ meketabhāvena vabhūrmi putrīm ||
satat supuṇya śṛṇuyātyadevā bhūyobhavenno jaṭherejananyā || (fol. 32v9–11)

Colophon

ityārṣe rāmāyaṇe vālmīkīye ādikāvye ʼdbhutottarakāḍe saptaviṃśatimaḥ sarggaḥ ||    ||    ||    ||
samāptoyaṃ adbhuto rāmāyaṇaṃ daivajña. kṛṣṇaviraliṣitaṃ ||    ||
saṃvat 973 jyeṣṭhamāse śuklapakṣe 14 tithau vāsare 2 thvakunhu yaladeśa dulitaṃ nhetanīyājosikṛṣṇavīrana coyājolo || śubham || (fol. 32v11–12)

Microfilm Details

Reel No. A 1394/17

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 14-08-2004