A 1395-15 Nāsiketopākhyāna

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1395/15
Title: Nāsiketopākhyāna
Dimensions: 26.2 x 11 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 6/3472
Remarks:


Reel No. A 1395/15

Inventory No. 98585

Title Nāsiketopākhyāna

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.2 x 11.0 cm

Binding Hole

Folios 13

Lines per Folio 10

Foliation

Place of Deposit NAK

Accession No. 6/3472

Manuscript Features

Excerpts

Beginning

ṛṣiparamadhārmika (!) ||

udālako ti vikhyāto brahmaputraḥ sutāpasaḥ || 9 ||

vedavedāṃgatattvajñaḥ smṛtisiddhāṃtapāragaḥ ||
dāṃto (!) dakṣo muniśreṣṭho mahāprājño mahātapā (!) || 10 ||

tasyāśramaṃ paraṃ ramyaṃ ṛṣibhir munisevitaṃ
nānādrumasamākīrṇaṃ nānāpuṇyopaśobhitaṃ || 11 ||

haṃkakāraṃḍavākīrṇaṃ (!) cakravākopaśobhitaṃ ||
sevyamānaṃ khagānīkaiḥ kamalai rupaśobhitaṃ || 12 || (fol. 2r1–5)

End

punaḥś caiva yathājñāyaṃś ca bhivā (!) || ghagatāśvāte (!) ||
nāsiketas tato jñānam abhisaṃmokṣagāminaṃ || 48 ||

idaṃ tu kathitaṃ guhyaṃ nāsiketa kathām ata (!) ||
śuṇoti (!) mahābāho prapanno bhaktimān naraḥ || 49 ||

api sarveṣu pāpebhyo mucyate nātra saṃśayaḥ ||
nāsiketasya mahātmā ye śṛṇvaṃti paṭhaṃti ye || 50 ||

punargarbha (!) na jāyaṃte svarga (!) yāṃti yathocitaṃ || (fol. 35v7–10)

Colophon

iti śrīnāsiketopākhyāne śubhāśubhaṃ kṛtaṃ karmajanmaṃ ca bhāvavarṇano nāmaṣṭādaśo dhyāya (!) samvat 1690 (!) || 18 || (fol. 35v11–12)

Microfilm Details

Reel No. A 1395/15

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 00-00-2000