A 1400-21 Śiśupālavadha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1400/21
Title: Śiśupālavadha
Dimensions: 22.1 x 7.6 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 6/4590
Remarks:


Reel No. A 1400-21 Inventory No. 102618

Title Śiśupālavadhaṭīka

Author Māgha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damaged

Size 21.1 x 7.6 cm

Folios 13

Lines per Folio 12

Foliation figures in verso

Place of Deposit NAK

Accession No. 6/4590

Manuscript Features

Available folios; 7-11,16-23 = 13

Excerpts

Beginning

…neti | anyena puruṣāṃtareṇa natimākarṣaṇaṃ kiṃ ca bhedena svānukalpaṃ ca nanītāṃ | kriyāsuraṇa karmasuhitāhitakṛtyeṣu karṇātikaṃ karṇagocaraṃ prāptoguṇo mauvaraṃ asatādharmaś ca yasya tat | vidheyaṃ kṛyāsu vaśaṃgataṃ drāḍhīyo dṛḍhatraṃ pīḍā sahataram iti yāvat śṛṃgasya vikāraḥ śārṅa nāmadhanurm iva mivāsya harer aṃtikasthaṃ saṃnihita saṃbhavāt | 20 || (fol. 7r1–3)

End

aṃha bhojaladhar jalāśayasya mahatpūrvāṃ prativiṃvitam aṃgaṃyasya sas tamabhisas tanaṃ abhimukhāpatitaṃ abhimukham āgatam ātmanaṃ ātmānam eva ātmapratibiṃbam evetyarthaḥ | niṛikṣyānnanābhena pratigajenābhiyuktobhidruta ivāti | turṇam apabhir nir bhīrukaḥ | sa krodhāt yāvat | aho mo ʼnyena vismayaḥ | yuktam aham asya iti bhāvaḥ | abhiyuktaśvetyuktekṣāyā katigajebhrāntinibandhanatvāt | bhrāntim ad utprekṣayor aṅgāgībhāvena saṃkaraḥ | rāmarāma 32(exp. 21:6–10)

Colophon

Microfilm Details

Reel No. A 1400/21

Date of Filming 28-08-1991

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 13-12-2003

Bibliography