A 160-12 Nānāmnāyanirvāṇamantranirūpaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 160/12
Title: Nānāmnāyanirvāṇamantranirūpaṇa
Dimensions: 27 x 12 cm x 22 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 3/43
Remarks:


Reel No. A 160-12 Inventory No. 45678

Title Nānāmnāyanirvāṇamantranirūpaṇa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete?

Size 27.0 x 12.0 cm

Folios 22

Lines per Folio 6

Foliation not indicated

Place of Deposit NAK

Accession No. 3/43

Manuscript Features

On the exposure two is written kakṣiṇāmnāya uttarāmnāya pūrvāmnāya urdhvāmnāya nirvāṇānyāsetyādi ||

Excerpts

Beginning

❖ oṃ asya śrīnirvvāṇamahāsaṃvarttānaṃdanāthanirvvāṇamaṃtrasya kālāgniru(2)draṛṣiḥ bṛhatīchaṃdaḥ śrīnirvvāṇadakṣiṇakālikādevatā hasauṃ bījaṃ (3) sahauṃ śaktiḥ kṣauṃ kīlakaṃ yogamokṣasiddhyarthe viniyogaḥ || (exp. 3b 1–3)

End

oṃ hrīṃ strīṃ huṃ phaṭ hasakahalahrīṃ (2) hasahrīṃ strīṃ huṃ phaṭ nirvvāṇaśrīugratārāsṛṣṭitejajvālā sthititeja(3)jvālā saṃhāratejajvālā anākṣātejajvālā bhāsātejajvālā (4) paravrahmanirvvāṇasvarūpiṇī huṃ phaṭ huṃ phaṭ huṃ phaṭ svāhā || jāpa(5) || oṃ hrīṃ strīṃ hrīṃ hasahrīṃ hūṃ phaṭ svāhā || 108 || (exp. 13t 1–5)

«Sub-colophon:»

iti adhāmnāya (!) nirvvāṇaṃ || || (exp. 13t5)

Microfilm Details

Reel No. A 160/12

Date of Filming 14-10-1971

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 10-04-2007

Bibliography