A 168-11 to A 169-1 Matasāratantra
Manuscript culture infobox
Filmed in: A 168/11
Title: Matasāratantra
Dimensions: 32 x 12.5 cm x 72 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4853
Remarks: continues to A 169/1
Reel No. A 168-11 to A 169-1
Inventory No. 37923
Title Matasāratantra
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete, damaged
Size 32.0 x 12.5 cm
Binding Hole
Folios 72
Lines per Folio 9
Foliation figures in both margins on the verso, in the left under the abbreviation matasāra.
Place of Deposit NAK
Accession No. 5/4853
Manuscript Features
Excerpts
Beginning
oṃ namo mahābhairavāya || ||
kailāsaśikhare ramye sarvadevatapūjite |
nānādrumalatākīrṇe sarvauṣadhisamanvite ||
siddhaiḥ sādhyaiḥ suravaraiḥ somapair apy asomapaiḥ ||
vidyādharaiḥ sagandharvaiḥ sevito ʼvaṃsamamtataḥ ||
sarvarttur kusumāvetaṃ phalitaś ca manoharam ||
siddhakanyāyute divye yoginībhi (!) samāvṛtaḥ || (fol. 1v1–2)
End
pūjanīyā prayatnena bhairavan tu pati..jā ||
kathitaṃ te samāsena sārāt sāra jaga..ke |
na deyaṃ durvinīteṣu na māyācchadmacāriṇe ||
kapaṭine lobhasampanne mithyācārānupāsake |
dātavyaṃ jñānasadbhāvaṃ mahābhaktyānanyacetasāṃ ||
gurūbhaktisamāpete samayavratapālake |
dātavyaṃ paramaṃ jñānaṃ sarvapāpaharaṃ śubham || ❁ || (fol. 71v8–9)
Colophon
iti lakṣapādādhike mahāsaṃhitāyāṃ dvādaśasāhastre vidyāpīṭhe matasāte trayoviṃśatimaḥ paṭalaḥ || ○ || (fol. 72r1)
Microfilm Details
Reel No. A 168/11–169/01
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 17-11-2005