A 168-3 Mantrarājasamuccaya

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 168/3
Title: Mantrarājasamuccaya
Dimensions: 24.5 x 11.5 cm x 185 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 5/4924
Remarks:


Reel No. A 168-3

Inventory No. 37452

Title Mantrarājasamuccaya

Author Kāśīnātha

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

Size 24.5 x 11.5 cm

Folios 185

Lines per Folio 13

Foliation figures in the lower right-hand margin under the word rāma. and in the upper left-hand margin on the verso

Place of Deposit NAK

Accession No. 5/4924

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

śrīdakṣiṇāmūrttigurūbhyo namaḥ ||

natvā guruṃ mahāvidyāṃ dakṣīṇāmūrttiśaṃkaraṃ |

jayarāmākhyapitaraṃ śrautasmā(2)rttaviśāradaṃ |

kāśīnāthena sudhiyā sāram uddhṛtya śāstrataḥ |

śiṣṭānāṃ tanyate nuṣṭyai (!) maṃtrarājasamuccayaḥ ||

ucyate prathamaṃ tatra lakṣaṇaṃ (3) guruśiṣyayoḥ || (fol. 1v1–3)

End

oṃ aiṃ hrīṃ manumate (!) rāmadūtā(3)ya laṃkāvidhvaṃsanāya

aṃjanīgarbhasaṃbhūtāya sākinīḍākinīvidhvaṃsanāya

kilikilibu(dhva)kāreṇa vibhīṣaṇaya (!) hanu(4)maddevāya oṃ hrīṃ śrīṃ hrauṃ hrāṃ phaṭ svāhā | asya dhyānārcanādikaṃ prāgvat || (fol. 185v2–4)

Colophon

iti śrīmatśrutismṛtimatapramāṇapārāvārapā(5)rīṇasarvataṃtradakṣiṇācārataṃtradhurīṇaśrīmaddakṣiṇāmūrtticaraṇāraviṃdamiliṃdena śrījayarāmabha(6)ṭṭabhaḍātmajakāśīnāthena viracite maṃtrarājasamuccaye paṃcaviṃśatimaḥ paṭalaḥ || maṃtrarāja(7)samuccaye pūrvārdhaḥ samāptaḥ ||     ||

oṃ namaḥ śivāya || rāmaḥ ||     ||     ||     ||   ||     ||  (fol. 185v4–7)

Microfilm Details

Reel No. A 168/3

Date of Filming 14-10-1971

Exposures 189

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 26v–27r

Catalogued by MS

Date 23-03-2007