A 169-5 Mantradevaprakāśikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 169/5
Title: Mantradevaprakāśikā
Dimensions: 32.5 x 12.5 cm x 195 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 5/2692
Remarks:


Reel No. A 169-5 Inventory No. 35085

Title Mantradevatāprakāśikā

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 32.5 x 12.5 cm

Folios 195

Lines per Folio 7

Foliation figures in the upper left-hand margin and in the lower right hand margin on the verso

Place of Deposit NAK

Accession No. 5/2692

Manuscript Features

Excerpts

Beginning

śrīgurubhyo namaḥ ||

trilocanaṃ namaskṛtya brahmāṇaṃ viṣṭaraśravaṃ |

pārvvatīṃ bhāratīṃ lakṣmīṃ vakṣye mantraprakāśikāṃ ||

vande vṛndāvanāsīnam indirānandavigrahaṃ |

upendraṃ sāndrakāruṇyam anantam ajam avyayaṃ || (fol. 1v1–2)

End

atreme mudrāślokāḥ |

sumukhaṃ saṃpuṭaṃ caiva vitataṃ vistṛtaṃ tathā |

dvimukhaṃ trimukhaṃ caiva caturmukham adhomukhaṃ |

paṃcavaktraṃ ṣaṇmukhaṃ ca vyāpakāṃjalikaṃ tathā |

śakaṭaṃ yamapāśaṃ ca grathitaṃ sanmakhonmukhaṃ (!) |

vilaṃbamuṣṭikaṃ caiva matsya (!) kūrmavarāhakau |

siṃhāṃkrāṃtaṃ (!) mahāṃkrāṃtaṃ (!) mudgaraṃ pallavaṃ tathā |

etā mudrāś caturviṃśā gāyatryas (!) supratiṣṭhitāḥ |

yadi mudrā na jānāti mūḍho janmani janmani |

adhomukhaṃ ṣaṇmukhamudrānaṃtaraṃ | karttavyaṃ |

vyāpakāṃjalikam ity ekamudrā | sanmukhonmukham ity ekamudrā ||  || śubhaṃ (fol. 195v2–5)

«Sub-colophon:»

iti maṃtradevatāprakāśikāyāṃ ekonatriṃśatpaṭalaḥ ||  || (fol. 189r2)

Microfilm Details

Reel No. A 0169/05

Date of Filming 19-10-1971

Exposures 199

Used Copy Kathmandu

Type of Film positive

Remarks the fols. 108v–109 are out of focus, two exposures of fols. 121v–122r

Catalogued by BK

Date 15-05-2007

Bibliography